अथर्ववेद - काण्ड 2/ सूक्त 10/ मन्त्र 6
सूक्त - भृग्वङ्गिराः
देवता - यक्ष्म
छन्दः - सप्तापदात्यष्टिः
सूक्तम् - पाशमोचन सूक्त
अमु॑क्था॒ यक्ष्मा॑द्दुरि॒ताद॑व॒द्याद्द्रु॒हः पाशा॒द्ग्राह्या॒श्चोद॑मुक्थाः। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
स्वर सहित पद पाठअमु॑क्था: । यक्ष्मा॑त् । दु॒:ऽइ॒तात् । अ॒व॒द्यात् । द्रु॒ह: । पाशा॑त् । ग्राह्या॑: । च॒ । उत् । अ॒मु॒क्था॒: । ए॒व । अ॒हम् । त्वाम् । क्षे॒त्रि॒यात् । नि:ऋ॑त्या: । जा॒मि॒ऽशं॒सात् । द्रु॒ह: । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । अ॒ना॒गस॑म् । ब्रह्म॑णा । त्वा॒ । कृ॒णो॒मि॒ । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥१०.६॥
स्वर रहित मन्त्र
अमुक्था यक्ष्माद्दुरितादवद्याद्द्रुहः पाशाद्ग्राह्याश्चोदमुक्थाः। एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥
स्वर रहित पद पाठअमुक्था: । यक्ष्मात् । दु:ऽइतात् । अवद्यात् । द्रुह: । पाशात् । ग्राह्या: । च । उत् । अमुक्था: । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऋत्या: । जामिऽशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.६॥
अथर्ववेद - काण्ड » 2; सूक्त » 10; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६–अमुक्थाः। मुच्लृ मोक्षणे–कर्मणि लुङि मध्यमैकवचने। झलो झलि। पा० ८।२।२६। इति सिचो लोपः। मुक्तोऽसि। यक्ष्मात्। म० ५। राजरोगात्। दुरितात्। दुर्+इण् गतौ–भावे क्त। दुर्दुष्टम् इतं गमनं नरकादिदुर्गतिः–इति दुरितम्। दुर्गतेः। पापात्। अवद्यात्। अवद्यपण्यवर्यागर्ह्यपणितव्यानिरोधेषु। पा० ३।१।१०१। इति अ+वद कथने–यत्प्रत्यान्तो निपात्यते क्यपि प्राप्ते। अवचनीयात्। अकथनीयात्। गर्ह्यात्। पापात्। द्रुहः। द्रुह–क्विप्,। अनिष्टचिन्तनात्। पाशात्। बन्धनात्। ग्राह्याः। अ० २।९।१। ग्रह–इञ्। ग्रहणशीलायाः पीडायाः सकाशात्। उत्। उङ् शब्दे–क्विप्, तुक्। पृषोदरादित्वाद् दत्वं वा। प्राकट्येन। उत्कर्षेण। अन्यद् गतम् ॥
इस भाष्य को एडिट करें