Loading...
अथर्ववेद > काण्ड 2 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 24/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - वैराजपरा पञ्चपदा पथ्यापङ्क्तिः, भुरिक्पुरउष्णिक् सूक्तम् - शत्रुनाशन सूक्त

    शेर॑भक॒ शेर॑भ॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनः। यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त्तम॑त्त॒ स्वा मां॒सान्य॑त्त ॥

    स्वर सहित पद पाठ

    शेर॑भक । शेर॑भ । पुन॑: । व॒: । य॒न्तु॒ । या॒तव॑: । पुन॑: । हे॒ति: । कि॒मी॒दि॒न॒: । यस्य॑ । स्थ । तम् । अ॒त्त॒ । य: । व॒: । प्र॒ऽअहै॑त् । तम् । अ॒त्त॒ । स्वा । मां॒सानि॑ । अ॒त्त॒ ॥२४.१॥


    स्वर रहित मन्त्र

    शेरभक शेरभ पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः। यस्य स्थ तमत्त यो वः प्राहैत्तमत्त स्वा मांसान्यत्त ॥

    स्वर रहित पद पाठ

    शेरभक । शेरभ । पुन: । व: । यन्तु । यातव: । पुन: । हेति: । किमीदिन: । यस्य । स्थ । तम् । अत्त । य: । व: । प्रऽअहैत् । तम् । अत्त । स्वा । मांसानि । अत्त ॥२४.१॥

    अथर्ववेद - काण्ड » 2; सूक्त » 24; मन्त्र » 1

    टिप्पणीः - १–शेरभक। शसु वधे–ड। कृञादिभ्यः संज्ञायां वुन्। उ० ५।३५। इति रभङ् उत्सुकीभावे=अविचारप्रवृत्तौ–वुन्। शसति हन्ति येनेति शः। शस्त्रं हननं वधो वा। शे वधे। रभते उत्सुकीभवतीति शेरभकः, तत्सम्बुद्धौ। अलुक्समासः। हे हिंसायामुत्सुक। शेरभ। वृधिवपिभ्यां रन्। उ० २।२७। इति शीङ् स्वप्ने–रन्। ओभञ्जो मोटने–ड। शेवं सुखनाम–निघ० ३।६। शेरं शेवं सुखं भनक्तीति शेरभः सुखभञ्जकः। तत्सम्बुद्धौ। पुनः। पन स्तुतौ–अर्, अकारस्य उत्वम्। द्वितीयं–वारे। भेदे। निवृत्य। वः। युष्माकम्। यन्तु। इण् गतौ। गच्छन्तु। यातवः। अ० १।७।१। यत ताडने–उण्। ताडनाः। पीडाः। हेतिः। अ० १।१३।३। हन वधे–क्तिन्। हननम्। वज्रः। किमीदिनः। अ० १।७।१। किम्+इदम्–इनि। पिशुनाः। यस्य। अस्मद्विरोधिनः। स्थ। सहायका भवथ। तम्। विरोधिनम्। अत्त। भक्षयत। वः। युष्मान्। प्र–अहैत्। हि गतौ–अन्तर्भावितण्यर्थः। लुङि सिचि वृद्धौ। बहुलं छन्दसि। पा० ७।३।९७। इति अपृक्तप्रत्ययस्य ईडभावे। स्कोः संयोगाद्योरन्ते०। पा० ८।२।२९। इति सलोपः। प्राहैषीत्। प्रेषितवान्। स्वा। स्वानि। मांसानि। अ० १।११।४। मन ज्ञाने धृतौ च–स प्रत्ययः। पिशितानि ॥

    इस भाष्य को एडिट करें
    Top