Loading...
अथर्ववेद > काण्ड 2 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 7/ मन्त्र 4
    सूक्त - अथर्वा देवता - भैषज्यम्, आयुः, वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - शापमोचन सूक्त

    परि॒ मां परि॑ मे प्र॒जां परि॑ णः पाहि॒ यद्धन॑म्। अरा॑तिर्नो॒ मा ता॑री॒न्मा न॑स्तारि॒शुर॒भिमा॑तयः ॥

    स्वर सहित पद पाठ

    परि॑ । माम् । परि॑ । मे॒ । प्र॒ऽजाम् । परि॑ । न॒: । पा॒हि॒ । यत् । धन॑म् । अरा॑ति । न॒: । मा । ता॒री॒त् । मा । न॒: । ता॒रि॒षु: । अ॒भिऽमा॑तय: ॥७.४॥


    स्वर रहित मन्त्र

    परि मां परि मे प्रजां परि णः पाहि यद्धनम्। अरातिर्नो मा तारीन्मा नस्तारिशुरभिमातयः ॥

    स्वर रहित पद पाठ

    परि । माम् । परि । मे । प्रऽजाम् । परि । न: । पाहि । यत् । धनम् । अराति । न: । मा । तारीत् । मा । न: । तारिषु: । अभिऽमातय: ॥७.४॥

    अथर्ववेद - काण्ड » 2; सूक्त » 7; मन्त्र » 4

    टिप्पणीः - ४–प्रजाम्। प्रजायते सा प्रजा। उपसर्गे च संज्ञायाम्। पा० ३।२।९९। प्र+जन जनने–ड। पुत्रपौत्रभृत्यादिसन्ततिम्। जनम्। अरातिः। अ० १।१८।१। अदानशीलम्। कृपणम्। शत्रुम्। नः। अस्मान्। मा तारीत्। तॄ तरणे, अभिभवे–लुङ्। न माङ्योगे। पा० ६।४।७४। इत्यडभावः। माभिभवतु। मातिक्रामतु। मा तारिषुः। लुङि पूर्ववद् अडभावः। मा हिंसन्तु। अभिमातयः। अ० २।६।३। अभिमानिनो जनाः। शत्रवः ॥

    इस भाष्य को एडिट करें
    Top