अथर्ववेद - काण्ड 20/ सूक्त 87/ मन्त्र 4
यद्यो॒धया॑ मह॒तो मन्य॑माना॒न्साक्षा॑म॒ तान्बा॒हुभिः॒ शाश॑दानान्। यद्वा॒ नृभि॒र्वृत॑ इन्द्राभि॒युध्या॒स्तं त्वया॒जिं सौ॑श्रव॒सं ज॑येम ॥
स्वर सहित पद पाठयत् । यो॒धया॑: । म॒ह॒त: । मन्य॑मानान् । साक्षा॑म । तान् । बा॒हुभि॑: । शाश॑दानान् ॥ यत् । वा॒ । नृऽभि॑ । वृत॑: । इ॒न्द्र॒ । अ॒भि॒ऽयुध्या॑: । तम् । त्वया॑ । आ॒जिम् । सौ॒श्र॒व॒सम् । ज॒ये॒म॒ ॥८७.४॥
स्वर रहित मन्त्र
यद्योधया महतो मन्यमानान्साक्षाम तान्बाहुभिः शाशदानान्। यद्वा नृभिर्वृत इन्द्राभियुध्यास्तं त्वयाजिं सौश्रवसं जयेम ॥
स्वर रहित पद पाठयत् । योधया: । महत: । मन्यमानान् । साक्षाम । तान् । बाहुभि: । शाशदानान् ॥ यत् । वा । नृऽभि । वृत: । इन्द्र । अभिऽयुध्या: । तम् । त्वया । आजिम् । सौश्रवसम् । जयेम ॥८७.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 87; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(यत्) यदि (योधयाः) योधयेः। युद्धं कारयेः-अस्मान् (महतः) पूजनीयान् (मन्यमानान्) जानतः पुरुषान् (साक्षाम) सहेम। अभिभवेम (तान्) (बाहुभिः) भुजैः (शाशदानान्) अ० १।१०।१। शद्लृ शातने-यङ्लुकि शानच्। तीक्ष्णस्वभावान् (यत् वा) यद्वा। अथवा (नृभिः) नेतृभिः (वृतः) स्वीकृतः (इन्द्र) महाप्रतापिन् शूर (अभियुध्याः) अभियुध्येथाः (तम्) प्रसिद्धम् (त्वया) शूरेण सह (आजिम्) सङ्ग्रामम् (सौश्रवसम्) शोभनस्य श्रवसो यशसेऽन्नस्य वा हेतुम् (जयेम) ॥
इस भाष्य को एडिट करें