Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 121/ मन्त्र 2
सूक्त - कौशिक
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - सुकृतलोकप्राप्ति सूक्त
यद्दारु॑णि ब॒ध्यसे॒ यच्च॒ रज्ज्वां॒ यद्भूम्यां॑ ब॒ध्यसे॒ यच्च॑ वा॒चा। अ॒यं तस्मा॒द्गार्ह॑पत्यो नो अ॒ग्निरुदिन्न॑याति सुकृ॒तस्य॑ लो॒कम् ॥
स्वर सहित पद पाठयत् । दारु॑णि । ब॒ध्यसे॑ । यत् । च॒ । रज्ज्वा॑म् । यत् । भूम्या॑म् । ब॒ध्यसे॑ । यत् । च॒ । वा॒चा । अ॒यम् । तस्मा॑त् । गार्ह॑ऽपत्य: । न॒: । अ॒ग्नि: । उत् । इत् । न॒या॒ति॒ । सु॒ऽकृ॒तस्य॑ । लो॒कम् ॥१२१.२॥
स्वर रहित मन्त्र
यद्दारुणि बध्यसे यच्च रज्ज्वां यद्भूम्यां बध्यसे यच्च वाचा। अयं तस्माद्गार्हपत्यो नो अग्निरुदिन्नयाति सुकृतस्य लोकम् ॥
स्वर रहित पद पाठयत् । दारुणि । बध्यसे । यत् । च । रज्ज्वाम् । यत् । भूम्याम् । बध्यसे । यत् । च । वाचा । अयम् । तस्मात् । गार्हऽपत्य: । न: । अग्नि: । उत् । इत् । नयाति । सुऽकृतस्य । लोकम् ॥१२१.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 121; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(यत्) यदि (दारुणि) दॄसनिजनि०। उ० १।३। दॄ विदारणे−ञुण्। काष्ठे (बध्यसे) बद्धो भवसि (रज्ज्वाम्) दाम्नि (भूम्याम्) भूमिगर्ते (वाचा) राजाज्ञाप्रकाशकेन वचनेन। अन्यद् गतम्−अ० ६।१२०।१ ॥
इस भाष्य को एडिट करें