Loading...
अथर्ववेद > काण्ड 6 > सूक्त 51

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 51/ मन्त्र 1
    सूक्त - शन्ताति देवता - आपः छन्दः - गायत्री सूक्तम् - एनोनाशन सूक्त

    वा॒योः पू॒तः प॒वित्रे॑ण प्र॒त्यङ्सोमो॒ अति॑ द्रु॒तः। इन्द्र॑स्य॒ युजः॒ सखा॑ ॥

    स्वर सहित पद पाठ

    वा॒यो: । पू॒त: । प॒वित्रे॑ण । प्र॒त्यङ् । सोम॑: । अति॑ । द्रु॒त: । इन्द्र॑स्य । युज्य॑:। सखा॑ ॥५१.१॥


    स्वर रहित मन्त्र

    वायोः पूतः पवित्रेण प्रत्यङ्सोमो अति द्रुतः। इन्द्रस्य युजः सखा ॥

    स्वर रहित पद पाठ

    वायो: । पूत: । पवित्रेण । प्रत्यङ् । सोम: । अति । द्रुत: । इन्द्रस्य । युज्य:। सखा ॥५१.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 51; मन्त्र » 1

    टिप्पणीः - १−वायोः सर्वव्यापकस्य परमेश्वरस्य विज्ञापितेन−तद् यथा [तद्वायुस्तदु चन्द्रमाः] य० ३२।१। (पूत) शोधितः (पवित्रेण) शुद्धेन धर्म्माचरणेन (प्रत्यङ्) प्रत्यक्षमञ्चितः पूजितः (सोमः) ऐश्वर्यवान् सोमगुणसम्पन्नो वा (अति) अत्यन्तम् (द्रुतः) शीघ्रगामी (इन्द्रस्य) परमेश्वरस्य (युज्यः) समाहितः। योगी (सखा) मित्रम् ॥

    इस भाष्य को एडिट करें
    Top