Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 77/ मन्त्र 3
सूक्त - कबन्ध
देवता - जातवेदा अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - प्रतिष्ठापन सूक्त
जात॑वेदो॒ नि व॑र्तय श॒तं ते॑ सन्त्वा॒वृतः॑। स॒हस्रं॑ त उपा॒वृत॒स्ताभि॑र्नः॒ पुन॒रा कृ॑धि ॥
स्वर सहित पद पाठजात॑ऽवेद: । नि । व॒र्त॒य॒ । श॒तम् । ते॒ । स॒न्तु॒ । आ॒ऽवृत॑: । स॒हस्र॑म् । ते॒ । उ॒प॒ऽआ॒वृत॑: । ताभि॑: । न॒: । पुन॑: । आ । कृ॒धि॒ ॥७७.३॥
स्वर रहित मन्त्र
जातवेदो नि वर्तय शतं ते सन्त्वावृतः। सहस्रं त उपावृतस्ताभिर्नः पुनरा कृधि ॥
स्वर रहित पद पाठजातऽवेद: । नि । वर्तय । शतम् । ते । सन्तु । आऽवृत: । सहस्रम् । ते । उपऽआवृत: । ताभि: । न: । पुन: । आ । कृधि ॥७७.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 77; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(जातवेदः) जातानि वेदांसि धनानि यस्य तत्संबुद्धौ हे महाधनिन् पुरुष (नि वर्तय) निवृत्य आगच्छ (शतम्) बहुसंख्याकाः (ते) तव (सन्तु) (आवृतः) वृतु−क्विप्। आवर्तनानि। आगमनोपायाः (सहस्रम्) बहुप्रकाराः (ते) (उपावृतः) समीपदेशप्राप्त्युपायाः (ताभिः) आवृद्भिरुपावृद्भिश्च (नः) अस्मान् (पुनः) अवधारणे (आकृधि) स्वीकुरु ॥
इस भाष्य को एडिट करें