Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 99/ मन्त्र 3
सूक्त - अथर्वा
देवता - सविता
छन्दः - भुरिग्बृहती
सूक्तम् - कल्याण के लिए यत्न
परि॑ दद्म॒ इन्द्र॑स्य बा॒हू स॑म॒न्तं त्रा॒तुस्त्राय॑तां नः। देव॑ सवितः॒ सोम॑ राजन्सु॒मन॑सं मा कृणु स्व॒स्तये॑ ॥
स्वर सहित पद पाठपरि॑ । द॒द्म॒: । इन्द्र॑स्य । बा॒हू इति॑ । स॒म॒न्तम् । त्रा॒तु: । त्राय॑ताम् । न॒: । देव॑ । स॒वि॒त॒: । सोम॑ । रा॒ज॒न् । सु॒ऽमन॑सम् । मा॒ । कृ॒णु॒ । स्व॒स्तये॑ ॥९९.३॥
स्वर रहित मन्त्र
परि दद्म इन्द्रस्य बाहू समन्तं त्रातुस्त्रायतां नः। देव सवितः सोम राजन्सुमनसं मा कृणु स्वस्तये ॥
स्वर रहित पद पाठपरि । दद्म: । इन्द्रस्य । बाहू इति । समन्तम् । त्रातु: । त्रायताम् । न: । देव । सवित: । सोम । राजन् । सुऽमनसम् । मा । कृणु । स्वस्तये ॥९९.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 99; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(त्रातुः) रक्षकस्य (त्रायताम्) स रक्षतु (नः) अस्मान् (देव) हे प्रकाशस्वरूप (सवितः) सर्वप्रेरक (सोम) परमैश्वर्यवन् (राजन्) सर्वनियामक (सुमनसम्) शोभनमननयुक्तम् (मा) माम् (कृणु) कुरु (स्वस्तये) क्षेमाय ॥
इस भाष्य को एडिट करें