Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 19
ऋषिः - प्रयोगो भार्गवः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
1

अ꣣ग्नि꣡मि꣢न्धा꣣नो꣡ मन꣢꣯सा꣣ धि꣡य꣢ꣳ सचेत꣣ म꣡र्त्यः꣢ । अ꣣ग्नि꣡मि꣢न्धे वि꣣व꣡स्व꣢भिः ॥१९॥

स्वर सहित पद पाठ

अ꣣ग्नि꣢म् । इ꣣न्धानः꣢ । म꣡न꣢꣯सा । धि꣡य꣢꣯म् स꣣चेत । म꣡र्त्यः꣢꣯ । अ꣣ग्नि꣢म् । इ꣣न्धे । वि꣣व꣡स्व꣢भिः । वि꣣ । व꣡स्व꣢भिः ॥१९॥


स्वर रहित मन्त्र

अग्निमिन्धानो मनसा धियꣳ सचेत मर्त्यः । अग्निमिन्धे विवस्वभिः ॥१९॥


स्वर रहित पद पाठ

अग्निम् । इन्धानः । मनसा । धियम् सचेत । मर्त्यः । अग्निम् । इन्धे । विवस्वभिः । वि । वस्वभिः ॥१९॥

सामवेद - मन्त्र संख्या : 19
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 2;
Acknowledgment

Translation -

When a man enkindles fire

' Let him ponder o’er the fire within

Fire of knowledge that destroys

All impurity and all sin.

Let his mind and intellect

Be united to reform

All bad habits that harm

And take away his charm.

Comments -

धियम- धीरिति प्रज्ञानाम (निघ० ३.६) कमनाम (निघ० २.१) | बिवस्वभि:---सूर्य किरणवत्‌ प्रकाशहेतुभिर्ध्यांन धारणा समाधिभिः |

इस भाष्य को एडिट करें
Top