Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1123
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

आ꣣पाना꣡सो꣢ वि꣣व꣡स्व꣢तो꣣ जि꣡न्व꣢न्त उ꣣ष꣢सो꣣ भ꣡ग꣢म् । सू꣢रा꣣ अ꣢ण्वं꣣ वि꣡ त꣢न्वते ॥११२३॥

स्वर सहित पद पाठ

आ꣣पाना꣡सः꣢ । वि꣣व꣡स्व꣢तः । वि꣣ । व꣡स्व꣢꣯तः । जि꣡न्व꣢꣯न्तः । उ꣣ष꣡सः꣢ । भ꣡ग꣢꣯म् । सू꣡राः꣢꣯ । अ꣡ण्व꣢꣯म् । वि । त꣣न्वते ॥११२३॥


स्वर रहित मन्त्र

आपानासो विवस्वतो जिन्वन्त उषसो भगम् । सूरा अण्वं वि तन्वते ॥११२३॥


स्वर रहित पद पाठ

आपानासः । विवस्वतः । वि । वस्वतः । जिन्वन्तः । उषसः । भगम् । सूराः । अण्वम् । वि । तन्वते ॥११२३॥

सामवेद - मन्त्र संख्या : 1123
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 8
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 1; सूक्त » 1; मन्त्र » 8
Acknowledgment

पदार्थ -

પદાર્થ : (आपानासः) સર્વત્ર વ્યાપક-સર્વને પ્રાપ્ત થઈને સોમ-શાન્ત સ્વરૂપ પરમાત્મા (विवस्वतः उषसः भगं जिन्वन्तः) સૂર્યનાં અને ઊષાનાં તેજ અને શોભાને પ્રેરિત કરીને-સૂર્યમાં તેજ અને ઊષામાં શોભા આપીને (सूराः) ઉપાસના દ્વારા નિષ્પન્ન-સાક્ષાત્ થઈને પરમાત્મા (अण्वं वितन्वते) અણુ પરિમાણમાપવાળા ઉપાસકના આત્માને વિશેષ ઉપકૃત કરે છે. (૮)
 

इस भाष्य को एडिट करें
Top