Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1124
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

अ꣢प꣣ द्वा꣡रा꣢ मती꣣नां꣢ प्र꣣त्ना꣡ ऋ꣢ण्वन्ति का꣣र꣡वः꣢ । वृ꣢ष्णो꣣ ह꣡र꣢स आ꣣य꣡वः꣢ ॥११२४॥

स्वर सहित पद पाठ

अ꣡प꣢꣯ । द्वा꣡रा꣢꣯ । म꣣तीना꣢म् । प्र꣣त्नाः꣢ । ऋ꣣ण्वन्ति । कार꣡वः꣢ । वृ꣡ष्णः꣢꣯ । ह꣡र꣢꣯से । आ꣣य꣡वः꣢ ॥११२४॥


स्वर रहित मन्त्र

अप द्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः । वृष्णो हरस आयवः ॥११२४॥


स्वर रहित पद पाठ

अप । द्वारा । मतीनाम् । प्रत्नाः । ऋण्वन्ति । कारवः । वृष्णः । हरसे । आयवः ॥११२४॥

सामवेद - मन्त्र संख्या : 1124
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 9
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 1; सूक्त » 1; मन्त्र » 9
Acknowledgment

पदार्थ -

પદાર્થ : (प्रत्नाः कारवः) મુમુક્ષુ સ્તુતિ કરનારા (वृष्णः हरसः आयवः) સુખવર્ષક સોમ-શાન્ત સ્વરૂપ પરમાત્માને પોતાની અંદર ગ્રહણ કરનારા જનો (मतीनां द्वारा अप ऋण्वन्ति) પોતાની મતિઓ-બુદ્ધિઓનાં દ્વાર હટાવી દે છે-બારણાં ખોલી નાખે છે. (૯)
 

इस भाष्य को एडिट करें
Top