Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1145
ऋषिः - यजत आत्रेयः देवता - मित्रावरुणौ छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

ता꣡ नः꣢ शक्तं꣣ पा꣡र्थि꣢वस्य म꣣हो꣡ रा꣣यो꣢ दि꣣व्य꣡स्य꣢ । म꣡हि꣢ वां क्ष꣣त्रं꣢ दे꣣वे꣡षु꣢ ॥११४५॥

स्वर सहित पद पाठ

ता । नः꣣ । शक्तम् । पा꣡र्थि꣢꣯वस्य । म꣣हः꣢ । रा꣣यः꣢ । दि꣣व्य꣡स्य꣢ । म꣡हि꣢꣯ । वा꣣म् । क्षत्र꣢म् । दे꣣वे꣡षु꣢ ॥११४५॥


स्वर रहित मन्त्र

ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य । महि वां क्षत्रं देवेषु ॥११४५॥


स्वर रहित पद पाठ

ता । नः । शक्तम् । पार्थिवस्य । महः । रायः । दिव्यस्य । महि । वाम् । क्षत्रम् । देवेषु ॥११४५॥

सामवेद - मन्त्र संख्या : 1145
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (ता) તે અભ્યુદયના પ્રેરક મોક્ષ માટે પોતાની તરફ વરણીય પરમાત્મા (नः) અમારે-ઉપાસકોને માટે (पार्थिवस्य महः रायः) પૃથિવી સંબંધી મહાન પોષ અભ્યુદય સાધનના (दिव्यस्य) મોક્ષધામ સંબંધી મહાન આનંદધન નિઃશ્રેયસ-મોક્ષ રૂપના પ્રદાન કરવામાં (शक्तम्) સમર્થ છે. (वाम्) તમારું (क्षत्रं देवेषु महि) એ ધનદાન અથવા બળ મુમુક્ષુ ઉપાસકોમાં મહનીય-પ્રશંસનીય છે. (૩)
 

इस भाष्य को एडिट करें
Top