Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1171
ऋषिः - नृमेध आङ्गिरसः देवता - इन्द्रः छन्दः - पुर उष्णिक् स्वरः - ऋषभः काण्ड नाम -
3

त्वा꣡ꣳ शु꣢ष्मिन्पुरुहूत वाज꣣य꣢न्त꣣मु꣡प꣢ ब्रुवे सहस्कृत । स꣡ नो꣢ रास्व सु꣣वी꣡र्य꣢म् ॥११७१॥

स्वर सहित पद पाठ

त्वा꣢म् । शु꣣ष्मिन् । पुरुहूत । पुरु । हूत । वाजय꣡न्त꣢म् । उ꣡प꣢꣯ । ब्रु꣣वे । सहस्कृत । सहः । कृत । सः꣢ । नः꣣ । रास्व । सुवी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् ॥११७१॥


स्वर रहित मन्त्र

त्वाꣳ शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे सहस्कृत । स नो रास्व सुवीर्यम् ॥११७१॥


स्वर रहित पद पाठ

त्वाम् । शुष्मिन् । पुरुहूत । पुरु । हूत । वाजयन्तम् । उप । ब्रुवे । सहस्कृत । सहः । कृत । सः । नः । रास्व । सुवीर्यम् । सु । वीर्यम् ॥११७१॥

सामवेद - मन्त्र संख्या : 1171
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 6; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (शुष्मिन् पुरुहूत सहस्कृत) હે બળવાન અનેક રીતે આમંત્રણ કરવા યોગ્ય ઓજ-આત્મતેજ દ્વારા સાક્ષાત્કરણીય (वाजयन्तं त्वाम् उपब्रूते) તું અમારે માટે અમૃત અન્નભોગ ચાહનારની ઉપસ્તુતિઉપાસના કરું છું. (सः नः सुवीर्यं रास्व) તે તું અમારે માટે ઉત્તમ બળ-અધ્યાત્મ બળને પ્રદાન કર. (૩)

इस भाष्य को एडिट करें
Top