Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1250
ऋषिः - जेता माधुच्छन्दसः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
3

पु꣣रां꣢ भि꣣न्दु꣡र्युवा꣢꣯ क꣣वि꣡रमि꣢꣯तौजा अजायत । इ꣢न्द्रो꣣ वि꣡श्व꣢स्य꣣ क꣡र्म꣢णो ध꣣र्त्ता꣢ व꣣ज्री꣡ पु꣢रुष्टु꣣तः꣢ ॥१२५०॥

स्वर सहित पद पाठ

पु꣣रा꣢म् । भि꣣न्दुः꣢ । यु꣡वा꣢꣯ । क꣣विः꣢ । अ꣡मि꣢꣯तौजाः । अ꣡मि꣢꣯त । ओ꣣जाः । अजायत । इ꣡न्द्रः꣢꣯ । वि꣡श्व꣢꣯स्य । क꣡र्म꣢꣯णः । ध꣣र्त्ता꣢ । व꣣ज्री꣢ । पु꣣रुष्टुतः꣢ । पु꣣रु । स्तुतः꣢ ॥१२५०॥


स्वर रहित मन्त्र

पुरां भिन्दुर्युवा कविरमितौजा अजायत । इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः ॥१२५०॥


स्वर रहित पद पाठ

पुराम् । भिन्दुः । युवा । कविः । अमितौजाः । अमित । ओजाः । अजायत । इन्द्रः । विश्वस्य । कर्मणः । धर्त्ता । वज्री । पुरुष्टुतः । पुरु । स्तुतः ॥१२५०॥

सामवेद - मन्त्र संख्या : 1250
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 9; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (इन्द्र) ઐશ્વર્યવાન પરમાત્મા (पुरां भिन्दुः) ઉપાસકોના દેહપુરો - દેહ બંધનોને મુક્ત કરીને ભેદન કરનાર , (युवा) સર્વદા અજર , (कविः) સર્વજ્ઞ ઉપદ્રષ્ટા , (अमितौजाः) અનંત બળવાન , (विश्वस्य कर्मणः धर्त्ता) જગતની રચના અને ધારણ કરનાર , (वज्री) શાસનવાન ,(पुरुष्टुतः) અનેક રીતે સ્તુતિ કરવા યોગ્ય , (अजायत) ઉપાસકના હૃદયમાં સાક્ષાત્ પ્રકટ થાય છે. (૮)

 

भावार्थ -

ભાવાર્થ : પરમાત્મા ઉપાસકોના દેહ બંધનને કાપનાર, મુક્તિ આપનાર, તેના સર્વજ્ઞ ઉપદેશક, અનંત આત્મબળયુક્ત, સંસારની રચના વગેરે કર્મના અધિષ્ઠાતા, જીવોના શાસક-કર્મફળ વિધાતા તથા અનેક પ્રકારથી સ્તુતિ કરવા યોગ્ય તેના અંદર હૃદયમાં સાક્ષાત્ થાય છે. (૮)

इस भाष्य को एडिट करें
Top