Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1356
ऋषिः - प्रगाथः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
2

त्व꣡मी꣢शिषे सु꣣ता꣢ना꣣मि꣢न्द्र꣣ त्व꣡मसु꣢꣯तानाम् । त्व꣢꣫ꣳ राजा꣣ ज꣡ना꣢नाम् ॥१३५६॥

स्वर सहित पद पाठ

त्वम् । ई꣣शिषे । सुता꣡ना꣢म् । इ꣡न्द्र꣢꣯ । त्वम् । अ꣡सु꣢꣯तानाम् । अ । सु꣣तानाम् । त्व꣢म् । रा꣡जा꣢꣯ । ज꣡ना꣢꣯नाम् ॥१३५६॥


स्वर रहित मन्त्र

त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् । त्वꣳ राजा जनानाम् ॥१३५६॥


स्वर रहित पद पाठ

त्वम् । ईशिषे । सुतानाम् । इन्द्र । त्वम् । असुतानाम् । अ । सुतानाम् । त्वम् । राजा । जनानाम् ॥१३५६॥

सामवेद - मन्त्र संख्या : 1356
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (इन्द्र त्वम्) હે ઐશ્વયવાન પરમાત્મન્ ! તું (सुतानाम् ईशिषे) ઉપાસનારસ સંપાદકોનો સ્વામી બની રહ્યો છે. (त्वम् असुतानाम्) તું ઉપાસનારસ રહિતો-નાસ્તિકોનો પણ સ્વામી બની રહ્યો છે. (त्वं राजा जनानाम्) તું રાજા છે. જન્મનાર પ્રાણીઓને ભોગ પ્રદાન માટે ભોગ યથાયોગ્ય સર્વ આપે છે, તે તારી મહાન દયા છે. (૩)
 

इस भाष्य को एडिट करें
Top