Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 145
ऋषिः - श्रुतकक्षः आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
5

अ꣡पा꣢दु शि꣣प्र्य꣡न्ध꣢सः सु꣣द꣡क्ष꣢स्य प्रहो꣣षि꣡णः꣢ । इ꣢न्द्रो꣣रि꣢न्द्रो꣣ य꣡वा꣢शिरः ॥१४५॥

स्वर सहित पद पाठ

अ꣡पा꣢꣯त् । उ꣣ । शिप्री꣢ । अ꣡न्ध꣢꣯सः । सु꣣द꣡क्ष꣢स्य । सु꣣ । द꣡क्ष꣢꣯स्य । प्र꣣होषि꣡णः꣢ । प्र꣣ । होषि꣡णः꣢ । इ꣢न्दोः꣢꣯ । इन्द्रः꣢꣯ । य꣡वा꣢꣯शिरः । य꣡व꣢꣯ । आ꣣शिरः ॥१४५॥


स्वर रहित मन्त्र

अपादु शिप्र्यन्धसः सुदक्षस्य प्रहोषिणः । इन्द्रोरिन्द्रो यवाशिरः ॥१४५॥


स्वर रहित पद पाठ

अपात् । उ । शिप्री । अन्धसः । सुदक्षस्य । सु । दक्षस्य । प्रहोषिणः । प्र । होषिणः । इन्दोः । इन्द्रः । यवाशिरः । यव । आशिरः ॥१४५॥

सामवेद - मन्त्र संख्या : 145
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 4;
Acknowledgment

पदार्थ -


પદાર્થ : (सुदक्षस्य) સુચતુર શ્રેષ્ઠ જ્ઞાનબળયુક્ત (प्रहोषिणः) પ્રકૃષ્ટ યથાવત્ આત્મ સમર્પણ કરનાર ઉપાસકના (यवाशिरः) સમાગમ-ભાવનાથી યુક્ત, (अन्धसः) ધ્યાનયુક્ત, (इन्द्रोः) સ્નિગ્ધ ઉપાસનારસનું (शिप्री इन्द्र अपात् उ) આત્મામાં પ્રાપ્ત થનાર પરમાત્મા પાન કરે છે-સ્વીકાર કરે છે. (૧)

भावार्थ -

ભાવાર્થ : શ્રેષ્ઠ જ્ઞાની, આત્મ સમર્પી ઉપાસકોનો સમાગમ ભાવનાથી યુક્ત સમગ્ર ધ્યાન સહિત સ્નિગ્ધ ઉપાસનારસને આત્મામાં પ્રાપ્ત થનાર પરમાત્મા અવશ્ય પાન કરે છે - સ્વીકાર કરે છે. (૧)

इस भाष्य को एडिट करें
Top