Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 148
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
2

य꣢꣫दिन्द्रो꣣ अ꣡न꣢य꣣द्रि꣡तो꣢ म꣣ही꣢र꣣पो꣡ वृष꣢꣯न्तमः । त꣡त्र꣢ पू꣣षा꣡भु꣢व꣣त्स꣡चा꣢ ॥१४८॥

स्वर सहित पद पाठ

य꣢त् । इ꣡न्द्रः꣢꣯ । अ꣡न꣢꣯यत् । रि꣡तः꣢꣯ । म꣣हीः꣢ । अ꣣पः꣢ । वृ꣡ष꣢꣯न्तमः । त꣡त्र꣢꣯ । पू꣣षा꣢ । अ꣣भुवत् । स꣡चा꣢꣯ ॥१४८॥


स्वर रहित मन्त्र

यदिन्द्रो अनयद्रितो महीरपो वृषन्तमः । तत्र पूषाभुवत्सचा ॥१४८॥


स्वर रहित पद पाठ

यत् । इन्द्रः । अनयत् । रितः । महीः । अपः । वृषन्तमः । तत्र । पूषा । अभुवत् । सचा ॥१४८॥

सामवेद - मन्त्र संख्या : 148
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 4;
Acknowledgment

पदार्थ -


પદાર્થ : (यत्) જ્યારે (वृषन्तमः इन्द्रः) અત્યંત સુખવૃષ્ટિકર્તા  પરમાત્મા (महीः रितः अपः अनयत्) મહાન ગતિશીલ વ્યાપન શક્તિઓને પ્રેરિત કરે છે, (तत्र ત્યારે (सचा) સાથે  સૂર્ય પોતાનો રશ્મિપ્રસાદ કરવામાં અને પૃથિવી વનસ્પતિ ઉગાડવામાં સમર્થ બને છે. (૪) 

भावार्थ -

ભાવાર્થ : પરમાત્માની વ્યાપન શક્તિઓને પ્રાપ્ત કરીને જ સૂર્ય કિરણોનો સંચાર કરે છે અને પૃથિવી પણ ઔષધિ, વનસ્પતિઓ અને પ્રાણીઓને ઉત્પન્ન કરે છે. (૪)

इस भाष्य को एडिट करें
Top