Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1482
ऋषिः - हर्यतः प्रागाथः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
उ꣢प꣣ स्र꣡क्वे꣢षु꣣ ब꣡प्स꣢तः कृण्व꣣ते꣢ ध꣣रु꣡णं꣢ दि꣣वि꣢ । इ꣡न्द्रे꣢ अ꣣ग्ना꣢꣫ नमः꣣꣬ स्वः꣢꣯ ॥१४८२॥
स्वर सहित पद पाठउ꣡प꣢꣯ । स्र꣡क्वे꣢꣯षु । ब꣡प्स꣢꣯तः । कृ꣣ण्व꣢ते । ध꣣रु꣡ण꣢म् । दि꣣वि꣢ । इ꣡न्द्रे꣢꣯ । अ꣣ग्ना꣢ । न꣡मः꣢꣯ । स्व३रि꣡ति꣢ ॥१४८२॥
स्वर रहित मन्त्र
उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि । इन्द्रे अग्ना नमः स्वः ॥१४८२॥
स्वर रहित पद पाठ
उप । स्रक्वेषु । बप्सतः । कृण्वते । धरुणम् । दिवि । इन्द्रे । अग्ना । नमः । स्व३रिति ॥१४८२॥
सामवेद - मन्त्र संख्या : 1482
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 16; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 16; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 1; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (वप्सतः स्रक्वेषु उपकृण्वते) જે ઉપાસક ભોગ કરાવનાર-ભોગના સાધનો પ્રાણો-ઇન્દ્રિયોને ભોગમાં જ ન લગાવીને-ભોગ વસ્તુઓની અંદર પરમાત્માના સર્જન ગુણોને ઉપયુક્ત કરે છે-લગાવે છે, (धरुणं दिवि) ધારણા સાધન મનને અમૃતધામ મોક્ષમાં ઉપયુક્ત કરે છે-લગાવે છે; તથા (इन्द्रे "इन्द्रम्" अग्ना) પોતાના આત્માને જ્ઞાનપ્રકાશસ્વરૂપ પરમાત્મામાં ઉપયુક્ત કરે છે-લગાવે છે (नमः स्वः) તેઓને લોકમાં અન્નભોગ લાભ અને મોક્ષધામમાં અમૃતસુખ પ્રાપ્ત થાય છે. (૩)