Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1682
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
3

कस्तमि꣢꣯न्द्र त्वावस꣣वा मर्त्यो꣢꣯ दधर्षति । श्र꣣द्धा हि ते꣢꣯ मघव꣣न् पा꣡र्ये꣢ दि꣣वि꣢ वा꣣जी वाजं꣢꣯ सिषासति ॥१६८२॥

स्वर सहित पद पाठ

कः꣢ । तम् । इ꣣न्द्र । त्वावसो । त्वा । वसो । आ꣢ । म꣡र्त्यः꣢꣯ । द꣣धर्षति । श्रद्धा꣢ । श्र꣣त् । धा꣢ । हि । ते꣣ । मघवन् । पा꣡र्ये꣢꣯ । दि꣣वि꣢ । वा꣣जी꣢ । वा꣡ज꣢꣯म् । सि꣣षासति ॥१६८२॥


स्वर रहित मन्त्र

कस्तमिन्द्र त्वावसवा मर्त्यो दधर्षति । श्रद्धा हि ते मघवन् पार्ये दिवि वाजी वाजं सिषासति ॥१६८२॥


स्वर रहित पद पाठ

कः । तम् । इन्द्र । त्वावसो । त्वा । वसो । आ । मर्त्यः । दधर्षति । श्रद्धा । श्रत् । धा । हि । ते । मघवन् । पार्ये । दिवि । वाजी । वाजम् । सिषासति ॥१६८२॥

सामवेद - मन्त्र संख्या : 1682
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 5; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (अध्वर्यो) હે અધ્યાત્મયજ્ઞને પ્રાપ્ત તથા અપીડક ઉપાસક ! તું (मधोः अन्धसः) મધુર આધ્યાનીય ઉપાસનારસ દ્વારા (मदिन्तरम्) અત્યંત પ્રસન્ન થનાર-ઇન્દ્ર પરમાત્માને (इत् उ आसिञ्च) અવશ્ય જ સમગ્ર રૂપથી સિંચ. (एव हि) એમ જ (सदावृधः वीरः) તે સદા વર્ધક, પ્રેરક પરમાત્માની (स्तवते) સ્તુતિ થાય છે. (૫)
 

भावार्थ -

ભાવાર્થ : અધ્યાત્મયજ્ઞના યાજક ઉપાસક પરમાત્માને પોતાનો મધુર, શ્રદ્ધા, અનુરાગપૂર્ણ ધ્યાન, ઉપાસનારસ દ્વારા સિંચ્યા કરે, એ જ રીતે તેને ઉન્નત કરનાર, પ્રગતિ આપનાર પરમાત્માની સ્તુતિ કરવામાં આવે છે. (૫)
 

इस भाष्य को एडिट करें
Top