Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1682
    ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
    30

    कस्तमि꣢꣯न्द्र त्वावस꣣वा मर्त्यो꣢꣯ दधर्षति । श्र꣣द्धा हि ते꣢꣯ मघव꣣न् पा꣡र्ये꣢ दि꣣वि꣢ वा꣣जी वाजं꣢꣯ सिषासति ॥१६८२॥

    स्वर सहित पद पाठ

    कः꣢ । तम् । इ꣣न्द्र । त्वावसो । त्वा । वसो । आ꣢ । म꣡र्त्यः꣢꣯ । द꣣धर्षति । श्रद्धा꣢ । श्र꣣त् । धा꣢ । हि । ते꣣ । मघवन् । पा꣡र्ये꣢꣯ । दि꣣वि꣢ । वा꣣जी꣢ । वा꣡ज꣢꣯म् । सि꣣षासति ॥१६८२॥


    स्वर रहित मन्त्र

    कस्तमिन्द्र त्वावसवा मर्त्यो दधर्षति । श्रद्धा हि ते मघवन् पार्ये दिवि वाजी वाजं सिषासति ॥१६८२॥


    स्वर रहित पद पाठ

    कः । तम् । इन्द्र । त्वावसो । त्वा । वसो । आ । मर्त्यः । दधर्षति । श्रद्धा । श्रत् । धा । हि । ते । मघवन् । पार्ये । दिवि । वाजी । वाजम् । सिषासति ॥१६८२॥

    सामवेद - मन्त्र संख्या : 1682
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 5; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा की पूर्वार्चिक में २८० क्रमाङ्क पर पहले व्याख्या हो चुकी है। यहाँ श्रद्धा का महत्त्व प्रतिपादित किया जा रहा है।

    पदार्थ

    (त्वावसो) तुम स्वयं ही जिस के धन हो, ऐसे (इन्द्र) हे जगदीश! (तम्) आपमें श्रद्धा रखनेवाले आपके भक्त को (कः मर्त्यः)भला कौन मनुष्य (आ दधर्षति) पराजित कर सकता है, अर्थात् कोई नहीं। हे (मघवन्) ऐश्वर्यशालिन् ! (ते) आपमें(श्रद्धा) श्रद्धावान् मनुष्य (हि) निश्चय ही (पार्ये दिवि) पार करने योग्य सम्पूर्ण दिन में (वाजी) बल, विज्ञान, अन्न, धन आदि से युक्त होता हुआ (वाजम्) बल, विज्ञान, अन्न, धन आदि (सिषासति) अन्यों को बाँटना चाहता है ॥१॥

    भावार्थ

    वही वस्तुतः परमात्मा का श्रद्धालु होता है, जो उसकी प्रेरणा से श्रेष्ठ कर्म करे और उसकी कृपा से प्राप्त ऐश्वर्य से दीनों की सहायता करे ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या २८०)

    विशेष

    ऋषिः—वसिष्ठः (परमात्मा में अत्यन्त वसने वाला उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥<br>

    इस भाष्य को एडिट करें

    विषय

    अधर्षणीयता, प्रकाश व शक्ति

    पदार्थ

    हे (इन्द्र) = परमैश्वर्यशाली प्रभो ! (कः मर्त्यः) = कौन मनुष्य (तम्) = उसको (आदधर्षति) = धर्षित कर सकता है, जिसे (त्वा वसो) = आप बसानेवाले हो । हे (मघवन्) = निष्पाप ऐश्वर्यवाले प्रभो! (श्रद्धा हि ते) = निश्चय से आपपर की गयी श्रद्धा (पार्ये दिवि) = सब उलझनों से पार पहुँचानेवाले प्रकाश में प्राप्त कराती है और (वाजी) = सर्वशक्ति-सम्पन्न प्रभु इस श्रद्धालु को (वाजं सिषासति) = शक्ति से सम्भक्त करते हैं ।

    भावार्थ

    एक आस्तिक पुरुष १. अधर्षणीय होता है, अतएव निर्भीक २. वह सुलझे हुए दिमाग़वाला होता है तथा ३. शक्ति सम्पन्न होता है ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    ‘कस्तमिन्द्र त्वावसो०’ यह प्रतीकमात्र है। व्याख्या देखो अविकल सं० [ २८० ] पृ० १४३।

    टिप्पणी

    कस्तमित्वा वसुमा, इति ऋ०।

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—मेधातिथिः काण्वः प्रियमेधश्चांगिरसः। २ श्रुतकक्षः सुकक्षो वा। ३ शुनःशेप आजीगर्तः। ४ शंयुर्बार्हस्पत्यः। ५, १५ मेधातिथिः काण्वः। ६, ९ वसिष्ठः। ७ आयुः काण्वः। ८ अम्बरीष ऋजिश्वा च। १० विश्वमना वैयश्वः। ११ सोभरिः काण्वः। १२ सप्तर्षयः। १३ कलिः प्रागाथः। १५, १७ विश्वामित्रः। १६ निध्रुविः काश्यपः। १८ भरद्वाजो बार्हस्पत्यः। १९ एतत्साम॥ देवता—१, २, ४, ६, ७, ९, १०, १३, १५ इन्द्रः। ३, ११, १८ अग्निः। ५ विष्णुः ८, १२, १६ पवमानः सोमः । १४, १७ इन्द्राग्नी। १९ एतत्साम॥ छन्दः–१-५, १४, १६-१८ गायत्री। ६, ७, ९, १३ प्रागथम्। ८ अनुष्टुप्। १० उष्णिक् । ११ प्रागाथं काकुभम्। १२, १५ बृहती। १९ इति साम॥ स्वरः—१-५, १४, १६, १८ षड्जः। ६, ८, ९, ११-१३, १५ मध्यमः। ८ गान्धारः। १० ऋषभः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके २८० क्रमाङ्के व्याख्यातपूर्वा। अत्र श्रद्धाया महत्त्वं प्रतिपाद्यते।

    पदार्थः

    (त्वावसो) त्वं स्वयमेव वसु यस्य तव तादृश (इन्द्र) हे जगदीश ! (तम्) त्वयि श्रद्धावन्तं जनम् (कः मर्त्यः) को मनुष्यः (आ दधर्षति) आ धर्षितुम् उत्सहते, न कोऽपीत्यर्थः। हे (मघवन्) ऐश्वर्यशालिन् (ते) त्वयि (श्रद्धा) श्रद्धाता (हि) खलु(पार्ये दिवि) पारयितव्ये सम्पूर्णे दिने (वाजी) बलविज्ञानान्नधनादिमान् सन् (वाजम्) बलविज्ञानान्नधनादिकम् (सिषासति) अन्येभ्यो दातुमिच्छति ॥१॥२

    भावार्थः

    स एव वस्तुतः परमात्मनि श्रद्धावान् यस्तत्प्रेरणया सत्कर्माणि करोति तत्कृपया प्राप्तेनैश्वर्येण च दीनानां साहाय्यमाचरति ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O God, the Abode of all, who can be disrespectful unto Thee? God, Thy shelter lies in salvation attainable after overcoming the vicissitudes of life. O Omniscient God, Thou naturally longest to spread knowledge in the universe!

    Translator Comment

    See verse 280.^See verse 385.

    इस भाष्य को एडिट करें

    Meaning

    Indra, lord ruler, of the world, who can assail that mortal who wholly lives under the shade and shelter of your protection ? O lord of the wealth and power of existence, whoever reposes his faith and dynamism in you as the sole saviour and pilot while he is in action receives his share of victory in the light of divinity. (Rg. 7-32-14)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (अध्वर्यो) હે અધ્યાત્મયજ્ઞને પ્રાપ્ત તથા અપીડક ઉપાસક ! તું (मधोः अन्धसः) મધુર આધ્યાનીય ઉપાસનારસ દ્વારા (मदिन्तरम्) અત્યંત પ્રસન્ન થનાર-ઇન્દ્ર પરમાત્માને (इत् उ आसिञ्च) અવશ્ય જ સમગ્ર રૂપથી સિંચ. (एव हि) એમ જ (सदावृधः वीरः) તે સદા વર્ધક, પ્રેરક પરમાત્માની (स्तवते) સ્તુતિ થાય છે. (૫)
     

    भावार्थ

    ભાવાર્થ : અધ્યાત્મયજ્ઞના યાજક ઉપાસક પરમાત્માને પોતાનો મધુર, શ્રદ્ધા, અનુરાગપૂર્ણ ધ્યાન, ઉપાસનારસ દ્વારા સિંચ્યા કરે, એ જ રીતે તેને ઉન્નત કરનાર, પ્રગતિ આપનાર પરમાત્માની સ્તુતિ કરવામાં આવે છે. (૫)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    तोच परमात्म्याचा वास्तविक श्रद्धाळू असतो, जो त्याच्या प्रेरणेने श्रेष्ठ कर्म करतो व त्याच्या कृपेने प्राप्त झालेल्या ऐश्वर्याने दीन-दुबळ्यांचे साह्य करतो. ॥१॥

    इस भाष्य को एडिट करें
    Top