Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1681
    ऋषिः - अम्बरीषो वार्षागिर ऋजिश्वा भारद्वाजश्च देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
    25

    प꣢रि꣣ त्य꣡ꣳ ह꣢र्य꣣त꣡ꣳ हरिं꣢꣯ ब꣣भ्रुं꣡ पु꣢नन्ति꣣ वा꣡रे꣢ण । यो꣢ दे꣣वा꣢꣫न्विश्वाँ꣣ इ꣢꣯त्परि꣣ म꣡दे꣢न स꣣ह गच्छ꣢꣯ति ॥१६८१॥

    स्वर सहित पद पाठ

    प꣡रि꣢꣯ । त्यम् । ह꣣र्यत꣢म् । ह꣡रि꣢꣯म् । ब꣣भ्रु꣢म् । पु꣣नन्ति । वा꣡रे꣢꣯ण । यः । दे꣣वा꣢न् । वि꣡श्वा꣢꣯न् । इ꣣त् । प꣡रि꣢꣯ । म꣡दे꣢꣯न । स꣣ह꣢ । ग꣡च्छ꣢꣯ति ॥१६८१॥


    स्वर रहित मन्त्र

    परि त्यꣳ हर्यतꣳ हरिं बभ्रुं पुनन्ति वारेण । यो देवान्विश्वाँ इत्परि मदेन सह गच्छति ॥१६८१॥


    स्वर रहित पद पाठ

    परि । त्यम् । हर्यतम् । हरिम् । बभ्रुम् । पुनन्ति । वारेण । यः । देवान् । विश्वान् । इत् । परि । मदेन । सह । गच्छति ॥१६८१॥

    सामवेद - मन्त्र संख्या : 1681
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 3
    (राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 4; मन्त्र » 3
    Acknowledgment

    हिन्दी (4)

    विषय

    तृतीय ऋचा की व्याख्या पूर्वार्चिक में ५५२ क्रमाङ्क पर जीवात्मा की शुद्धि के विषय में और उत्तरार्चिक में १३२९ क्रमाङ्क पर गुरु-शिष्य के विषय में हो चुकी है। यहाँ मन की शुद्धि का विषय कहते हैं।

    पदार्थ

    योगाभ्यासी लोग (त्यम्) उस (हर्यतम्) चाहने योग्य, (बभ्रुम्) इन्द्रियों को विषय ग्रहण में सहायता देनेवाले, (हरिम्) ज्ञान के ग्रहण में साधनभूत मन को (वारेण) अशुद्धि-निवारक योगानुष्ठान से (परि पुनन्ति) पवित्र करते हैं, (यः) जो मन (मदेन सह) उत्साह के साथ (विश्वान् देवान् इत्) सभी इन्द्रियों में (परि गच्छति) उन-उनके विषय को ग्रहण कराने के लिए परिव्याप्त होता है, [क्योंकि मन का व्यापार न हो तो इन्द्रियां विषय को ग्रहण नहीं कर सकतीं] ॥३॥

    भावार्थ

    मनुष्यों का मन यदि दूषित हो तो वह इन्द्रियों को कुमार्ग पर ही ले जाता है। इसलिए अध्यात्म-जीवन के लिए और परमात्मा के दर्शन के लिए उसका शोधन अत्यन्त आवश्यक है ॥३॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ५५२, १३२९)

    विशेष

    <br>

    इस भाष्य को एडिट करें

    विषय

    प्रभु चिन्तन व दिव्यता का लाभ

    पदार्थ

    यह मन्त्र ५५२ संख्या पर व्याख्यात है।
    (त्यम्) = उस (हर्यतम्) = कामना करने योग्य – सचमुच चाहने योग्य (हरिम्) = सर्वदुःखहारक (बभ्रुम्) = भरण-पोषण करनेवाले प्रभु को (वारेण) = वासनाओं के निवारण के द्वारा (परिपुनन्ति) = विचारते हैं, अपने ज्ञान का विषय बनाते हैं। इस मार्ग पर चलनेवाला व्यक्ति वह होता है (य:) = जो विश्वान् (देवान्) =  सब दिव्य गुणों को (मदेन सह) = प्रसन्नता व हर्ष के साथ (इत् परिगच्छति) = निश्चय से सर्वत: प्राप्त होता है ।

    भावार्थ

    यदि हम वासनाओं को जीतकर प्रभु की सर्वव्यापकता का चिन्तन करेंगे तो हमें दिव्य गुण भी प्राप्त होंगे और हमारा जीवन सदा उल्लासमय होगा ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    “परि त्यं हर्यतं हरिम्” यह प्रतीकमात्र उद्घृत किया गया है। इसकी व्याख्या देखो अविकल सं० [५५२] पृ० २७७।

    टिप्पणी

    ‘हरि त्वं हर्यतहरिं’ इति ऋ०।

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—मेधातिथिः काण्वः प्रियमेधश्चांगिरसः। २ श्रुतकक्षः सुकक्षो वा। ३ शुनःशेप आजीगर्तः। ४ शंयुर्बार्हस्पत्यः। ५, १५ मेधातिथिः काण्वः। ६, ९ वसिष्ठः। ७ आयुः काण्वः। ८ अम्बरीष ऋजिश्वा च। १० विश्वमना वैयश्वः। ११ सोभरिः काण्वः। १२ सप्तर्षयः। १३ कलिः प्रागाथः। १५, १७ विश्वामित्रः। १६ निध्रुविः काश्यपः। १८ भरद्वाजो बार्हस्पत्यः। १९ एतत्साम॥ देवता—१, २, ४, ६, ७, ९, १०, १३, १५ इन्द्रः। ३, ११, १८ अग्निः। ५ विष्णुः ८, १२, १६ पवमानः सोमः । १४, १७ इन्द्राग्नी। १९ एतत्साम॥ छन्दः–१-५, १४, १६-१८ गायत्री। ६, ७, ९, १३ प्रागथम्। ८ अनुष्टुप्। १० उष्णिक् । ११ प्रागाथं काकुभम्। १२, १५ बृहती। १९ इति साम॥ स्वरः—१-५, १४, १६, १८ षड्जः। ६, ८, ९, ११-१३, १५ मध्यमः। ८ गान्धारः। १० ऋषभः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तृतीया ऋक् पूर्वार्चिके ५५२ क्रमाङ्के जीवात्मशोधनविषये उत्तरार्चिके च १३२९ क्रमाङ्के गुरुशिष्यविषये व्याख्याता। अत्र मनःशुद्धिविषयमाह।

    पदार्थः

    योगाभ्यासिनो जनाः (त्यम्) तम् (हर्यतम्) कमनीयम्, (बभ्रुम्) इन्द्रियाणां स्वस्वविषयग्राहित्वे पोषकम्, (हरिम्) ज्ञानाहरणसाधनभूतम् मनः (वारेण) अशुद्धिनिवारकेण योगाङ्गानुष्ठानेन२ (परि पुनन्ति) पवित्रयन्ति, (यः) यः हरिः यद् मनः (मदेन सह) उत्साहेन सार्धम् (विश्वान् देवान् इत्) सर्वाण्येव इन्द्रियाणि (परि गच्छति) तत्तद्विषयग्राहणाय परिव्याप्नोति, मनोव्यापाराभावे इन्द्रियाणां विषयग्रहणासमर्थत्वात् ॥३॥

    भावार्थः

    मनुष्याणां मनश्चेद् दूषितं तर्हि तदिन्द्रियाणि कुमार्ग एव नयति। अतोऽध्यात्मजीवनाय परमात्मदर्शनाय च तच्छोधनं नितरामपेक्ष्यते ॥३॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    Him with the fleece they purify, brown, golden-hued, beloved of all, which with exhilarating juice flows forth to all the forces of nature.

    Translator Comment

    See verse 552. Him refers to Soma, which being put into the fire in the shape of an oblation, being rarefied reaches air, water, sun etc.

    इस भाष्य को एडिट करें

    Meaning

    Ten psychic powers with the best of their potential adore and exalt that dear divinity, omniscience itself, who, omnipresent, pervades and rejoices with all divinities of the world with divine ecstasy. (Rg. 9-98-7)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (वसो इन्द्र) હે સર્વને વસાવનાર ઐશ્વર્યવાન પરમાત્મન્ ! (तं त्वा) તે તને (कः मर्त्यः आदधर्षति) કોણ મનુષ્ય પોતાને અનુકૂળ બનાવે છે . (मघवन्) હે ઐશ્વર્યવાન ! (श्रद्धा) આંતરિક સદ્ભાવનાથી (हि)(ते) તારા માટે જે (वाजी) વાજવાન - સોમવાન - ઉપાસનારસવાળો (वाजम्) સોમ - ઉપાસનારસને (पार्थे दिवि)  સંસારથી પર વિદ્યમાન દિવ્યધામ - મોક્ષના નિમિત્ત આપવા ઇચ્છે છે - સમર્પણ કરવા ઇચ્છે છે. (૮)
     

    भावार्थ

    ભાવાર્થ : સર્વને વસાવનાર પરમાત્મન્ ! તને કોણ મરણધર્મા સંસારી મનુષ્ય પોતાને અનુકૂળ બનાવે છે , હા , અમે જાણીએ છીએ કે ઐશ્વર્યવાન પરમાત્મન્ ! ઉપાસનારસવાળો ઉપાસક જ્યારે પોતાના ઉપાસનારસને સંસારની પર રહેલ દિવ્યધામ - મોક્ષના નિમિત્ત તારા માટે શ્રદ્ધાથી સમર્પિત કરવા ઇચ્છે છે - સમર્પિત કરે છે . ( ૮ )
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    माणसांचे मन जर दूषित असेल तर ते इंद्रियांना कुमार्गावर घेऊन जाते. त्यासाठी अध्यात्म जीवनासाठी व परमात्म्याच्या दर्शनासाठी त्याला परिष्कृत करणे अत्यंत आवश्यक आहे. ॥३॥

    इस भाष्य को एडिट करें
    Top