Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1680
    ऋषिः - अम्बरीषो वार्षागिर ऋजिश्वा भारद्वाजश्च देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
    38

    त꣡ꣳ स꣢खायः पुरू꣣रु꣡चं꣢ व꣣यं꣢ यू꣣यं꣢ च꣢ सू꣣र꣡यः꣢ । अ꣣श्या꣢म꣣ वा꣡ज꣢गन्ध्यꣳ स꣣ने꣢म꣣ वा꣡ज꣢पस्त्यम् ॥१६८०॥

    स्वर सहित पद पाठ

    त꣢म् । स꣣खायः । स । खायः । पुरूरु꣡च꣢म् । पु꣣रु । रु꣡च꣢꣯म् । व꣣य꣢म् । यू꣣य꣢म् । च꣣ । सूर꣡यः꣢ । अ꣣श्या꣢म । वा꣡ज꣢꣯गन्ध्यम् । वा꣡ज꣢꣯ । ग꣣न्ध्यम् । सने꣡म꣢ । वा꣡ज꣢꣯पस्त्यम् । वा꣡ज꣢꣯ । प꣣स्त्यम् ॥१६८०॥


    स्वर रहित मन्त्र

    तꣳ सखायः पुरूरुचं वयं यूयं च सूरयः । अश्याम वाजगन्ध्यꣳ सनेम वाजपस्त्यम् ॥१६८०॥


    स्वर रहित पद पाठ

    तम् । सखायः । स । खायः । पुरूरुचम् । पुरु । रुचम् । वयम् । यूयम् । च । सूरयः । अश्याम । वाजगन्ध्यम् । वाज । गन्ध्यम् । सनेम । वाजपस्त्यम् । वाज । पस्त्यम् ॥१६८०॥

    सामवेद - मन्त्र संख्या : 1680
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 2
    (राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 4; मन्त्र » 2
    Acknowledgment

    हिन्दी (4)

    विषय

    आगे फिर वही विषय है।

    पदार्थ

    हे (सखायः) साथियो ! (वयं यूयं च सूरयः) हम और तुम मेधावी उपासक (तम्) उस प्रसिद्ध, (पुरूरुचम्) बहुत तेजस्वी, (वाजगन्ध्यम्) आत्मबल को ग्रहण करानेवाले रसागार सोम प्रभु को (अश्याम) प्राप्त कर लें, (वाजपस्त्यम्) विज्ञान की प्राप्ति करानेवाले शुभगुणकर्मप्रेरक सोम जगदीश्वर को (सनेम) भज लें ॥२॥

    भावार्थ

    सब साथी मिलकर श्रद्धा से तरङ्गित होते हुए यदि परमात्मा की उपासना करते हैं, तो तेज, बल, विज्ञान आदि की प्राप्ति निरन्तर होती रहती है ॥२॥

    इस भाष्य को एडिट करें

    पदार्थ

    (सखायः सूरयः) हे समानधर्मी स्तुतिकर्ता६ जनो! (वयं यूयं च) हम और तुम मिलकर (तं पुरूरुचम्) उस बहुत दीप्ति वाले—(वाजगन्ध्यम्) अमृत अन्नभोग गन्धयुक्त७ शान्तस्वरूप परमात्मा को सेवन करें—जीवन में धारण करें, तथा (वाजपस्त्यम्) अमृत अन्न के गृह८ भण्डार शान्तस्वरूप परमात्मा को (सनेम) सम्भजन स्तवन करें॥२॥

    विशेष

    <br>

    इस भाष्य को एडिट करें

    विषय

    कान्ति व शक्ति का दाता सोम

    पदार्थ

    प्रस्तुत मन्त्र का ऋषि ‘ऋजिश्वा' सोम के महत्त्व को समझने के कारण अपने सब मित्रों को सम्बोधित करता हुआ कहता है कि (सखायः) = हे मित्रो ! (वयं यूयं च) = हम और आप सब (सूरयः) = विद्वान्—समझदार बनते हुए (तम्) = उस सोम को (अश्याम) = अपने अन्दर व्याप्त करने का प्रयत्न करें [अश् व्याप्तौ] जो सोम– १. (पुरूरुचम्) = बहुत अधिक दीप्तिवाला है- जिसकी दीप्ति हमारा पालन व पूरण करनेवाली है [पृ=पालन व पूरण] तथा २. (वाजगन्ध्यम्) = [वाज=शक्ति, गन्ध= सम्बन्ध ] हमारे साथ शक्ति को सम्बद्ध करनेवालों में उत्तम है । वास्तव में चाहिए यह कि हम इस सोम का सनेम=पूजन करें, क्योंकि यह सोम ३. (वाजपस्त्यम्) = शक्ति का घर है। सोम ही शक्ति है । जब तक यह सोम है हम सशक्त हैं – इसके अभाव में अशक्त । इसकी विद्यमानता में ही शरीर में शक्ति व कान्ति है।

    जो भी व्यक्ति कुछ समझदार होगा वह सोमरक्षण में अवश्य तत्पर होगा। सोमरक्षण ही वस्तुत: हमें उच्च ज्ञान के शिखर पर पहुँचने के योग्य बनाता है। सोम का रक्षक ही ‘सूरि'=विद्वान् बनता है ।

    भावार्थ

    सोम सुरक्षित होकर हमें कान्ति दे, शक्ति प्राप्त कराए और इस प्रकार उस सर्वशक्तिमान् प्रभु को हम प्राप्त करनेवाले बनें ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    हे (सखायः) मित्रगण ! (सूरयः) विद्वान् (यूयं) आप लोग और (वयं च) हम लोग सब (वाजगन्ध्यं) ज्ञान की सुगंध से युक्त (वाजपस्त्यम्) और बल के एकमात्र आश्रय, सर्वशक्तिमान् (पुरुरुचं) अपने प्रकाश से सबके प्रकाशक (तं) उस सोम परमात्मा को (अश्याम) प्राप्त हों। सोम ओषधि पक्ष में—(वाजगन्ध्यं) अन्नगन्धी और (वाजपस्त्यं) बलकारी सोम का भोग करें।

    टिप्पणी

    ‘पुरोरुचं यूयं वयं च सूरयः’।

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—मेधातिथिः काण्वः प्रियमेधश्चांगिरसः। २ श्रुतकक्षः सुकक्षो वा। ३ शुनःशेप आजीगर्तः। ४ शंयुर्बार्हस्पत्यः। ५, १५ मेधातिथिः काण्वः। ६, ९ वसिष्ठः। ७ आयुः काण्वः। ८ अम्बरीष ऋजिश्वा च। १० विश्वमना वैयश्वः। ११ सोभरिः काण्वः। १२ सप्तर्षयः। १३ कलिः प्रागाथः। १५, १७ विश्वामित्रः। १६ निध्रुविः काश्यपः। १८ भरद्वाजो बार्हस्पत्यः। १९ एतत्साम॥ देवता—१, २, ४, ६, ७, ९, १०, १३, १५ इन्द्रः। ३, ११, १८ अग्निः। ५ विष्णुः ८, १२, १६ पवमानः सोमः । १४, १७ इन्द्राग्नी। १९ एतत्साम॥ छन्दः–१-५, १४, १६-१८ गायत्री। ६, ७, ९, १३ प्रागथम्। ८ अनुष्टुप्। १० उष्णिक् । ११ प्रागाथं काकुभम्। १२, १५ बृहती। १९ इति साम॥ स्वरः—१-५, १४, १६, १८ षड्जः। ६, ८, ९, ११-१३, १५ मध्यमः। ८ गान्धारः। १० ऋषभः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    अथ पुनरपि तमेव विषयमाह।

    पदार्थः

    हे (सखायः) सुहृदः (वयं यूयं च सूरयः) वयं यूयं च मेधाविनः उपासकाः (तम्) प्रसिद्धम् (पुरूरुचम्) बहुदीप्तिम्, (वाजगन्ध्यम्) वाजस्य आत्मबलस्य गन्ध्यं ग्रहणं यस्मात् तथाविधम् सोमं रसागारं परमेश्वरम्, (अश्याम) प्राप्नुयाम, (वाजपस्त्यम्) वाजस्य विज्ञानस्य पस्त्यं पतनं प्राप्तिर्यस्मात् तादृशम् सोमं शुभगुणकर्मप्रेरकं जगदीश्वरम् (सनेम) संभजेमहि। [वाजपस्त्यं वाजपतनम्। ‘सनेम वाजपस्त्यम्’ इत्यपि निगमो भवति। वाजगन्ध्यं गध्यत्युत्तरपदम्। ‘अश्याम वाजगन्ध्यम्’ इत्यपि निगमो भवति। गध्यं गृह्णातेः। इति निरुक्तम् (५।१५)] ॥२॥

    भावार्थः

    सर्वे सुहृदः संभूय श्रद्धया तरङ्गिताः सन्तः परमात्मानमुपासते चेत् तर्हि तेजोबलविज्ञानादीनां प्राप्तिः सततं जायते ॥२॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O teamed friends, may Ye and we, attain to and realise God, All-illuminating, Almighty, and Fragrant with knowledge!

    इस भाष्य को एडिट करें

    Meaning

    Come friends, all of us and all the wise and brave, let us reach that Soma spirit of light and grace and achieve the spirit as a prize and treasure home of peace, fragrance and lifes victory. (Rg. 9-98-12)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (सखायः सूरयः) હે મિત્રો-સમાનધર્મી સ્તુતિકર્તા જનો ! (वयं यूयं च) અમે અને તમે મળીને (तं पुरूरुचम्) તે મહાન પ્રકાશમાન (वाजगन्ध्यम्) અમૃત અન્નભોગ ગંધયુક્ત શાન્ત સ્વરૂપ પરમાત્માનું સેવન કરીએ-જીવનમાં ધારણ કરીએ; તથા (वाजस्पत्यम्) અમૃત અન્નના ગૃહ-ભંડાર શાન્ત સ્વરૂપ પરમાત્માનું સનેમ-સંભજન-સ્તવન કરીએ. (૨)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    सर्व सोबती मिळून श्रद्धेने तरंगित होत जर परमात्म्याची उपासना करतील तर तेज, बल, विज्ञान इत्यादीची प्राप्ती निरंतर होत राहते. ॥२॥

    इस भाष्य को एडिट करें
    Top