Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1731
ऋषिः - गोतमो राहूगणः देवता - उषाः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
2

उ꣢ष꣣स्त꣢च्चि꣣त्र꣡मा भ꣢꣯रा꣣स्म꣡भ्यं꣢ वाजिनीवति । ये꣡न꣢ तो꣣कं꣢ च꣣ त꣡न꣢यं च꣣ धा꣡म꣢हे ॥१७३१॥

स्वर सहित पद पाठ

उ꣡षः꣢꣯ । तत् । चि꣣त्र꣢म् । आ । भ꣣र । अस्म꣡भ्य꣢म् । वा꣣जिनीवति । ये꣡न꣢꣯ । तो꣣क꣢म् । च꣣ । त꣡न꣢꣯यम् । च꣣ । धा꣡म꣢꣯हे ॥१७३१॥


स्वर रहित मन्त्र

उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति । येन तोकं च तनयं च धामहे ॥१७३१॥


स्वर रहित पद पाठ

उषः । तत् । चित्रम् । आ । भर । अस्मभ्यम् । वाजिनीवति । येन । तोकम् । च । तनयम् । च । धामहे ॥१७३१॥

सामवेद - मन्त्र संख्या : 1731
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાથ : (वाजिनीवति उषः) હે અમૃત અન્નવાળી પરમાત્મ દીપ્તિ ! અર્થાત્ પરમજ્યોતિ ! તું (अस्मभ्यम्) અમારે માટે (तत् चित्रम् आभर) તે ચાયનીય-દર્શનીય અમૃત અન્નભોગને ભરપૂર કરી દે. (येन) જેથી (तोकं तनयं च धामहे) તોદને-વ્યથિત કરનાર મનને તથા ઇન્દ્રિયગણને તારી અંદર ધરીએ છીએ-સમર્પિત કરીએ છીએ. (૧)
 

इस भाष्य को एडिट करें
Top