Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1809
ऋषिः - नीपातिथिः काण्वः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
3

आ꣢ त्वा꣣ ग्रा꣢वा꣣ व꣡द꣢न्नि꣣ह꣢ सो꣣मी꣡ घोषे꣢꣯ण वक्षतु । दि꣣वो꣢ अ꣣मु꣢ष्य꣣ शा꣡स꣢तो꣣ दि꣡वं꣢ य꣣य꣡ दि꣢वावसो ॥१८०९॥

स्वर सहित पद पाठ

आ꣢ । त्वा꣣ । ग्रा꣡वा꣢꣯ । व꣡द꣢꣯न् । इ꣣ह꣢ । सो꣣मी꣢ । घो꣡षे꣢꣯ण । व꣣क्षतु । दि꣣वः꣢ । अ꣣मु꣡ष्य꣢ । शा꣡स꣢꣯तः । दि꣡व꣢꣯म् । य꣣य꣢ । दि꣣वावसो । दिवा । वसो ॥१८०९॥


स्वर रहित मन्त्र

आ त्वा ग्रावा वदन्निह सोमी घोषेण वक्षतु । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१८०९॥


स्वर रहित पद पाठ

आ । त्वा । ग्रावा । वदन् । इह । सोमी । घोषेण । वक्षतु । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो । दिवा । वसो ॥१८०९॥

सामवेद - मन्त्र संख्या : 1809
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 4; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (त्वा) હે ઇન્દ્ર-પરમાત્મન-તને (ग्रावा) અર્ચના કરનાર વિદ્વાન (सोमी) ઉપાસનારસવાળા (इह) એ અધ્યાત્મયજ્ઞમાં (घोषेण वदन्) અવ્યક્ત-માનસિક જપથી બોલીને તારી સ્તુતિ કરતાં (आ वक्षतु) સારી રીતે પ્રાપ્ત કરે. તેમ (दिवावसो) હે પ્રકાશ ધનવાળા અથવા પ્રકાશમાં વસાવનાર પરમાત્મન્ ! (अमुष्य दिवः शासतः) તે પ્રકાશમય અમૃતલોક મોક્ષધામનું શાસન ચલાવનાર પોતાનાં (दिवं यय) પ્રકાશમય અમૃતધામમાં મને-ઉપાસકને લઈ જા-પ્રાપ્ત કરાવ. (૩)
 

इस भाष्य को एडिट करें
Top