Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1817
ऋषिः - अग्निः पावकः
देवता - अग्निः
छन्दः - विष्टारपङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम -
4
पा꣣वक꣡व꣢र्चाः शु꣣क्र꣡व꣢र्चा꣣ अ꣡नू꣢नवर्चा꣣ उ꣡दि꣢यर्षि भा꣣नु꣡ना꣢ । पु꣣त्रो꣢ मा꣣त꣡रा꣢ वि꣣च꣢र꣣न्नु꣡पा꣢वसि पृ꣣ण꣢क्षि꣣ रो꣡द꣢सी उ꣣भे꣢ ॥१८१७॥
स्वर सहित पद पाठपावक꣡व꣢र्चाः । पा꣣वक꣢ । व꣣र्चाः । शुक्र꣡व꣢र्चाः । शु꣣क्र꣢ । व꣣र्चाः । अ꣡नू꣢꣯नवर्चाः । अ꣡नू꣢꣯न । व꣣र्चाः । उ꣣त् । इ꣣यर्षि । भानु꣡ना꣢ । पु꣣त्रः꣢ । पु꣣त् । त्रः꣢ । मा꣣त꣡रा꣢ । वि꣣च꣡र꣢न् । वि꣣ । च꣡र꣢꣯न् । उ꣡प꣢꣯ । अ꣣वसि । पृण꣡क्षि꣢ । रो꣡द꣢꣯सीइ꣡ति꣢ । उ꣣भे꣡इति꣢ ॥१८१७॥
स्वर रहित मन्त्र
पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना । पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे ॥१८१७॥
स्वर रहित पद पाठ
पावकवर्चाः । पावक । वर्चाः । शुक्रवर्चाः । शुक्र । वर्चाः । अनूनवर्चाः । अनून । वर्चाः । उत् । इयर्षि । भानुना । पुत्रः । पुत् । त्रः । मातरा । विचरन् । वि । चरन् । उप । अवसि । पृणक्षि । रोदसीइति । उभेइति ॥१८१७॥
सामवेद - मन्त्र संख्या : 1817
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (पावकवर्चाः) હે અગ્રણી પરમાત્મન્ ! તું પવિત્રકારક તેજવાળો, (शुक्रवर्चाः) શુભ્ર તેજવાળો, (अनूनवर्चाः) પૂર્ણ તેજવાળો બનીને (भानुना उदिर्यषि) તારા જ્ઞાન પ્રકાશથી ઉપાસકની અંદર ઉદય પામે છે-રહે છે. અથવા એ આસ્તિકને સંસારમાં સદા પ્રકાશતો રહે છે. (पुत्रः मातरा विचरन् उप अवसि) જેમ પુત્ર માતા-પિતાની પાસે ફરતો રહીને તૃપ્ત કરે છે, તેમ મને-ઉપાસકને પણ તૃપ્ત કર. (उभे रोदसी पूर्णक्षि) બન્ને દ્યુલોક અને પૃથિવી લોકને-અપવર્ગ સ્થાન મોક્ષધામને તથા ભોગસ્થાન વિસ્તૃત સંસારને અભ્યુદયને આત્માના બન્ને આશ્રયને (पृणक्षि) અમારા માટે સંપુક્ત કરાવે છે, સંબંધ કરાવે છે, તેના ભોગ અને અમૃતનો ભોગ કરાવે છે. (૨)