Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 185
ऋषिः - कण्वो घौरः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
4
य꣡ꣳ रक्ष꣢꣯न्ति꣣ प्र꣡चे꣢तसो꣣ व꣡रु꣢णो मि꣣त्रो꣡ अ꣢र्य꣣मा꣢ । न꣢ किः꣣ स꣡ द꣢भ्यते꣣ ज꣡नः꣢ ॥१८५॥
स्वर सहित पद पाठय꣢म् । र꣡क्ष꣢꣯न्ति । प्र꣡चे꣢꣯तसः । प्र । चे꣣तसः । व꣡रु꣢꣯णः । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । अ꣣र्यमा꣢ । न । किः꣣ । सः꣢ । द꣣भ्यते । ज꣡नः꣢꣯ ॥१८५॥
स्वर रहित मन्त्र
यꣳ रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा । न किः स दभ्यते जनः ॥१८५॥
स्वर रहित पद पाठ
यम् । रक्षन्ति । प्रचेतसः । प्र । चेतसः । वरुणः । मित्रः । मि । त्रः । अर्यमा । न । किः । सः । दभ्यते । जनः ॥१८५॥
सामवेद - मन्त्र संख्या : 185
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 8;
Acknowledgment
पदार्थ -
પદાર્થ : (इन्द्र) હે ઈન્દ્ર ઐશ્વર્યવાન પરમાત્મન્ ! જે ઉપાસકે તારી ઉપાસનાથી તેની અંદર (वरुणः) વરણીય-શરણપદ (मित्रः) સહાયક સ્નેહી (अर्यमा આનંદપ્રદ સ્વામી નામથી એ તારું સ્વરૂપ (प्रचेतसः) પ્રત્યક્ષ-સાક્ષાત્ થઈને (रक्षन्ति) રક્ષિત રાખે છે, સંભાળે છે (स जनः) તે ઉપાસક જનને (न किः दभ्यते) કદીપણ દબાવી-સતાવી શકાતો નથી. (૧)
भावार्थ -
ભાવાર્થ : જે ઉપાસકના અન્તરાત્મામાં હે પરમાત્મન્ ! તારું વરુણ = શરણપ્રદ, મિત્ર = સહાયક સ્નેહી, અર્યમા = આનંદદાતા સ્વામી સ્વરૂપ સાક્ષાત્ થઈ જાય છે, તે તેની સર્વથા રક્ષા કરે છે, તેને વિપરીત વિઘ્ન અથવા વિઘ્નકર્તાથી દબાવી કે સતાવી શકાતો નથી. (૧)
इस भाष्य को एडिट करें