Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 208
ऋषिः - सुकक्ष आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
4
श्रु꣣तं꣡ वो꣢ वृत्र꣣ह꣡न्त꣢मं꣣ प्र꣡ शर्धं꣢꣯ चर्षणी꣣ना꣢म् । आ꣣शि꣢षे꣣ रा꣡ध꣢से म꣣हे꣢ ॥२०८॥
स्वर सहित पद पाठश्रु꣣त꣢म् । वः꣣ । वृत्रह꣡न्त꣢मम् । वृ꣣त्र । ह꣡न्त꣢꣯मम् । प्र । श꣡र्ध꣢꣯म् । च꣣र्षणीना꣢म् । आ꣣शि꣡षे꣣ । आ꣣ । शि꣡षे꣢꣯ । रा꣡ध꣢꣯से । म꣣हे꣢ ॥२०८॥
स्वर रहित मन्त्र
श्रुतं वो वृत्रहन्तमं प्र शर्धं चर्षणीनाम् । आशिषे राधसे महे ॥२०८॥
स्वर रहित पद पाठ
श्रुतम् । वः । वृत्रहन्तमम् । वृत्र । हन्तमम् । प्र । शर्धम् । चर्षणीनाम् । आशिषे । आ । शिषे । राधसे । महे ॥२०८॥
सामवेद - मन्त्र संख्या : 208
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 10;
Acknowledgment
पदार्थ -
પદાર્થ : (वः चर्षणीनाम्) તું મનુષ્યોની (आशिषे) ઇચ્છા-કામના પૂર્તિને માટે તથા (महे राधसे) મોક્ષરૂપ મહાન ઐશ્વર્યની સિદ્ધિ માટે માત્ર ઇન્દ્ર પરમાત્મા છે તેથી તે (श्रुतम्) પ્રસિદ્ધ- વિખ્યાત, (वृत्रहन्तमम्) પાપભાવના નાશક-આવરક હન્તા, (शर्धम्) બળવાન ઇન્દ્ર પરમાત્માને (प्र) પ્રાર્થિત કરો. (૫)
भावार्थ -
ભાવાર્થ : મનુષ્યો ! તમે પોતાની ઇચ્છા-કામનાઓની પૂર્તિ અને મહાન ઐશ્વર્ય સિદ્ધિ અર્થાત્ મોક્ષ પ્રાપ્તિ માટે પાપભાવવિનાશક, વિધ્વંસક, બળવાન, પ્રસિદ્ધ ઇન્દ્ર પરમાત્માની પ્રાર્થના કર્યા કરો. (૫)
इस भाष्य को एडिट करें