Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 218
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
5

ऋ꣣जुनीती꣢ नो꣣ व꣡रु꣢णो मि꣣त्रो꣡ न꣢यति वि꣣द्वा꣢न् । अ꣣र्यमा꣢ दे꣣वैः꣢ स꣣जो꣡षाः꣢ ॥२१८॥

स्वर सहित पद पाठ

ऋ꣣जुनी꣢ती । ऋ꣣जु । नीती꣢ । नः꣣ । व꣡रु꣢꣯णः । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । न꣣यति । विद्वा꣢न् । अ꣣र्यमा꣢ । दे꣣वैः꣢ । स꣣जो꣡षाः । स꣣ । जो꣡षाः꣢꣯ ॥२१८॥


स्वर रहित मन्त्र

ऋजुनीती नो वरुणो मित्रो नयति विद्वान् । अर्यमा देवैः सजोषाः ॥२१८॥


स्वर रहित पद पाठ

ऋजुनीती । ऋजु । नीती । नः । वरुणः । मित्रः । मि । त्रः । नयति । विद्वान् । अर्यमा । देवैः । सजोषाः । स । जोषाः ॥२१८॥

सामवेद - मन्त्र संख्या : 218
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 11;
Acknowledgment

पदार्थ -

પદાર્થ : (वरुणः) વરણીય શરણપ્રદ (मित्रः) સ્નેહી સદા સાથે રહેનાર (अर्यमा) આનંદદાતા સ્વામી (विद्वान्) અમારા સર્વ કર્મોને જાણીને (देवैः सजोषाः) પોતાના દિવ્યગુણોની સાથે સમાન રૂપથી સેવિત થનાર (नः) અમને (ऋजुनीती) સરળ માર્ગ-ગતિ ક્રિયાથી (नयति) લઈ જાય છે. (૫)

 

भावार्थ -

ભાવાર્થ : પરમાત્મા અમારો સાચો નેતા છે, જે અમારો વરણીય, શરણદાતા, સ્નેહી, સાથી અને આનંદદાતા સ્વામી છે, તે પોતાના સમસ્ત દિવ્ય ગુણોની સાથે યુક્ત થઈને, અમારા અન્તર્ભાવોને જાણીને સરળ ગતિ ક્રિયાથી-સરળ માર્ગથી લઈ જાય છે. (૫)

इस भाष्य को एडिट करें
Top