Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 235
ऋषिः - प्रस्कण्वः काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
4

अ꣣भि꣡ प्र वः꣢꣯ सु꣣रा꣡ध꣢स꣣मि꣡न्द्र꣢मर्च꣣ य꣡था꣢ वि꣣दे꣢ । यो꣡ ज꣢रि꣣तृ꣡भ्यो꣢ म꣣घ꣡वा꣢ पुरू꣣व꣡सुः꣢ स꣣ह꣡स्रे꣢णेव꣣ शि꣡क्ष꣢ति ॥२३५॥

स्वर सहित पद पाठ

अ꣣भि꣢ । प्र । वः꣣ । सुरा꣡ध꣢सम् । सु꣣ । रा꣡ध꣢꣯सम् । इ꣡न्द्र꣢꣯म् । अ꣣र्च । य꣡था꣢꣯ । वि꣣दे꣢ । यः । ज꣣रितृ꣡भ्यः꣢ । म꣣घ꣡वा꣢ । पु꣣रूव꣡सुः꣢ । पु꣣रू । व꣡सुः꣢꣯ । स꣣ह꣡स्रे꣢ण । इ꣣व । शि꣡क्ष꣢꣯ति ॥२३५॥


स्वर रहित मन्त्र

अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे । यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥२३५॥


स्वर रहित पद पाठ

अभि । प्र । वः । सुराधसम् । सु । राधसम् । इन्द्रम् । अर्च । यथा । विदे । यः । जरितृभ्यः । मघवा । पुरूवसुः । पुरू । वसुः । सहस्रेण । इव । शिक्षति ॥२३५॥

सामवेद - मन्त्र संख्या : 235
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 1;
Acknowledgment

पदार्थ -

પદાર્થ : (वः) હે ઉપાસકો ! તમે (यथाविदे) યથાવત્ જ્ઞાનને માટે (सुराधसम् इन्द्रम्) શ્રેષ્ઠ કલ્યાણકારી ધન-મોક્ષ ઐશ્વર્યવાળા પરમાત્માને (अभिप्रार्च) નિરંતર પ્રકૃષ્ટ રૂપમાં અર્ચિત કરો.
(यः पुरूवसुः मघवा) જે અનેક રીતે સર્વને વસાવનાર અથવા અનંત ધનવાન-ધનદાતા છે (जरितृभ्यः) પોતાના સ્તોતાઓને—સ્તુતિ કરનારાઓને માટે (सहस्रेण इव) હજારો પ્રકારથી (शिक्षति) પ્રદાન કરે છે. (૩)

 

भावार्थ -

ભાવાર્થ : પરમાત્માને યથાર્થ જાણવા માટે તે શ્રેષ્ઠ અમૃત ભોગરૂપ ધનવાનની સારી રીતે અર્ચના કરો, જે અનંત ધનવાન છે અને-સ્તોતાઓને સ્તુતિ કરનારાઓને હજારો પ્રકારથી પ્રદાન કરી રહેલ છે. (૩)

इस भाष्य को एडिट करें
Top