Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 264
ऋषिः - रेभः काश्यपः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
5

य꣢च्छ꣣क्रा꣡सि꣢ परा꣣व꣢ति꣣ य꣡द꣢र्वा꣣व꣡ति꣢ वृत्रहन् । अ꣡त꣢स्त्वा गी꣣र्भि꣢र्द्यु꣣ग꣡दि꣢न्द्र के꣣शि꣡भिः꣢ सु꣣ता꣢वा꣣ꣳ आ꣡ वि꣢वासति ॥२६४॥

स्वर सहित पद पाठ

य꣢त् । श꣣क्र । अ꣡सि꣢꣯ । परा꣣व꣡ति꣣ । यत् । अर्वा꣣व꣡ति꣢ । वृ꣣त्रहन् । वृत्र । हन् । अ꣡तः꣢꣯ । त्वा꣣ । गीर्भिः꣢ । द्यु꣣ग꣢त् । द्यु꣣ । ग꣢त् । इ꣣न्द्र । केशि꣡भिः꣢ । सु꣣ता꣡वा꣢न् । आ । वि꣣वासति ॥२६४॥


स्वर रहित मन्त्र

यच्छक्रासि परावति यदर्वावति वृत्रहन् । अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावाꣳ आ विवासति ॥२६४॥


स्वर रहित पद पाठ

यत् । शक्र । असि । परावति । यत् । अर्वावति । वृत्रहन् । वृत्र । हन् । अतः । त्वा । गीर्भिः । द्युगत् । द्यु । गत् । इन्द्र । केशिभिः । सुतावान् । आ । विवासति ॥२६४॥

सामवेद - मन्त्र संख्या : 264
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 4;
Acknowledgment

पदार्थ -

પદાર્થ : (वृत्रहन शक्र द्युमत् इन्द्र) હે પાપનાશક , સર્વ શક્તિ સંપન્ન , સ્વપ્રકાશસ્વરૂપને પ્રાપ્ત પરમાત્મન્ ! તું (केशिभिः) જ્ઞાન રશ્મિયુક્ત બળોથી (यद्) જ્યારે (परावति) દૂર સ્થાનમાં (यद्) જ્યારે (अर्वावती) સમીપ સ્થાનમાં પણ (असि) છે (अतः) તેથી (त्वा)‌ તને (सुतावान्) ઉપાસનારસવાળો ઉપાસક (गीर्भिः) સ્તુતિઓથી (आविवासति) સમગ્ર રૂપથી ઉપાસિત કરે છે.‌ (૨)

 

भावार्थ -

ભાવાર્થ : હે પાપનાશક સર્વશક્તિમાન , પ્રકાશસ્વરૂપમાં વિરાજમાન પરમાત્મન્‌ ! તું તારી જ્ઞાન રશ્મિ યુગતા બળોથી દૂર દેશમાં અતિ દૂર દેશમાં અને નજીક દેશમાં - અતિ નજીક દેશમાં પણ રહેલ છે. એ કારણે ઉપાસના રસ વાળો ઉપાસક પોતાની સ્તુતિઓ દ્વારા સરળતાથી તારી ઉપાસના કરે છે‌. (૨)

इस भाष्य को एडिट करें
Top