Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 265
ऋषिः - वत्सः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
4
अ꣣भि꣡ वो꣢ वी꣣र꣡मन्ध꣢꣯सो꣣ म꣡दे꣢षु गाय गि꣣रा꣢ म꣣हा꣡ विचे꣢꣯तसम् । इ꣢न्द्रं꣣ ना꣢म꣣ श्रु꣡त्य꣢ꣳ शा꣣कि꣢नं꣣ व꣢चो꣣ य꣡था꣢ ॥२६५॥
स्वर सहित पद पाठअ꣣भि꣢ । वः꣣ । वीर꣢म् । अ꣡न्ध꣢꣯सः । म꣡दे꣢꣯षु । गा꣣य । गिरा꣢ । म꣣हा꣢ । विचे꣢꣯तसम् । वि । चे꣣तसम् । इ꣡न्द्र꣢꣯म् । ना꣡म꣢꣯ । श्रु꣡त्य꣢꣯म् । शा꣣कि꣡न꣢म् । व꣡चः꣢꣯ । य꣡था꣢꣯ ॥२६५॥
स्वर रहित मन्त्र
अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम् । इन्द्रं नाम श्रुत्यꣳ शाकिनं वचो यथा ॥२६५॥
स्वर रहित पद पाठ
अभि । वः । वीरम् । अन्धसः । मदेषु । गाय । गिरा । महा । विचेतसम् । वि । चेतसम् । इन्द्रम् । नाम । श्रुत्यम् । शाकिनम् । वचः । यथा ॥२६५॥
सामवेद - मन्त्र संख्या : 265
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 4;
Acknowledgment
पदार्थ -
પદાર્થ : (वः) હે ઉપાસકો ! તમે (अन्धसः मदेषु) આધ્યાનીય - સમગ્ર રૂપથી ધ્યાન કરવા યોગ્ય પરમાત્માના અર્ચન સ્તવન - ઉપાસના પ્રસંગોમાં (वीरे विचेतसम्) પરાક્રમી વિશેષ જ્ઞાની - સર્વત્ર , (श्रुत्यं शाकिनम्) શ્રવણીય શક્તિમાન (इन्द्रं नाम) પ્રસિદ્ધ પરમાત્માની (महागिरा) મહત્વવાળી સ્તુતિથી (वचः यथा) વાણીની શક્તિ અનુસાર (अभिगाय) નિરંતર ગાન - ગુણગાન કરો. (૩)
भावार्थ -
ભાવાર્થ : હે ઉપાસકો તમે સમગ્ર રૂપથી ધ્યાન કરવા યોગ્ય પરમાત્માથી સ્તુતિ પ્રસંગોમાં પરાક્રમી , સર્વજ્ઞ , શ્રોતવ્ય સર્વ શક્તિમાન પ્રસિદ્ધ પરમાત્માના જ્યાં સુધી વાણીની શક્તિ ગાઈ શકે ત્યાં સુધી નિરંતર ગુણગાન કરો. (૩)
इस भाष्य को एडिट करें