Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 271
ऋषिः - मेधातिथि0मेध्यातिथी काण्वौ देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
4

क्वे꣢꣯यथ꣣ क्वे꣡द꣢सि पुरु꣣त्रा꣢ चि꣣द्धि꣢ ते꣣ म꣡नः꣢ । अ꣡ल꣢र्षि युध्म खजकृत्पुरन्दर꣣ प्र꣡ गा꣢य꣣त्रा꣡ अ꣢गासिषुः ॥२७१॥

स्वर सहित पद पाठ

क्व꣢꣯ । इ꣣यथ । क्व꣢꣯ इत् । अ꣣सि । पुरुत्रा꣢ । चि꣣त् । हि꣢ । ते꣣ । म꣡नः꣢꣯ । अ꣡ल꣢꣯र्षि । यु꣣ध्म । खजकृत् । खज । कृत् । पुरन्दर । पुरम् । दर । प्र꣢ । गा꣣यत्राः꣢ । अ꣣गासिषुः ॥२७१॥


स्वर रहित मन्त्र

क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः । अलर्षि युध्म खजकृत्पुरन्दर प्र गायत्रा अगासिषुः ॥२७१॥


स्वर रहित पद पाठ

क्व । इयथ । क्व इत् । असि । पुरुत्रा । चित् । हि । ते । मनः । अलर्षि । युध्म । खजकृत् । खज । कृत् । पुरन्दर । पुरम् । दर । प्र । गायत्राः । अगासिषुः ॥२७१॥

सामवेद - मन्त्र संख्या : 271
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 4;
Acknowledgment

पदार्थ -

પદાર્થ : (युध्मखजकृत् पुरन्दर) હે પાપોથી સંગ્રામ કરનાર યોદ્ધા પાપ શરીરોને વિદીર્ણ કરનાર પરમાત્મન્ ! તું (पुरुत्रा) અનેક ઉપાસક જનોમાં તે (चित् हि मनः) તારા માટે જ નિરંતર મન છે (क्व इयथ क्व इत् असि) કે તું ક્યાં ગયો હતો , ક્યાં છો ? (अलर्षि) તું આવ (गायत्रा प्र अगासिषुः) ઉપાસક લોકો પ્રકૃષ્ટ સ્તુતિ ગાન ગાય છે . ( ૯ )

 

भावार्थ -

ભાવાર્થ : હે પાપોથી સંગ્રામ કરનાર યોદ્ધા ! પાપાત્માઓ - પાપ શરીરોને વિદીર્ણ કરનાર પરમાત્મન્ ! અનેક ઉપાસકોમાં તારા દર્શન માટે મન લાગેલું હોય છે કે , તું ક્યાં ગયો ? તું ક્યાં છે ? તું આવ આવી જા . તેઓ એવા ગુણગાનોનું પ્રકૃષ્ટ રૂપથી ગાન કરે છે . ( ૯ )

इस भाष्य को एडिट करें
Top