Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 32
ऋषिः - मेधातिथिः काण्वः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आग्नेयं काण्डम्
2
क꣣वि꣢म꣣ग्नि꣡मुप꣢꣯ स्तुहि स꣣त्य꣡ध꣢र्माणमध्व꣣रे꣢ । दे꣣व꣡म꣢मीव꣣चा꣡त꣢नम् ॥३२॥
स्वर सहित पद पाठक꣣वि꣢म् । अ꣣ग्नि꣢म् । उ꣡प꣢꣯ । स्तु꣣हि । स꣣त्य꣡ध꣢र्माणम् । स꣣त्य꣢ । ध꣣र्माणम् । अध्वरे꣢ । दे꣣व꣢म् । अ꣣मीवचा꣡त꣢नम् । अ꣣मीव । चा꣡त꣢꣯नम् ॥३२॥
स्वर रहित मन्त्र
कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे । देवममीवचातनम् ॥३२॥
स्वर रहित पद पाठ
कविम् । अग्निम् । उप । स्तुहि । सत्यधर्माणम् । सत्य । धर्माणम् । अध्वरे । देवम् । अमीवचातनम् । अमीव । चातनम् ॥३२॥
सामवेद - मन्त्र संख्या : 32
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 12
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 12
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 3;
Acknowledgment
पदार्थ -
પદાર્થ : (अध्वरे) અધ્યાત્મયજ્ઞમાં (कविं सत्यधर्माणम्) ક્રાન્તદર્શી, સર્વજ્ઞ, અવિનાશી નિયમયુક્તનિત્ય શુદ્ધબુદ્ધમુક્ત સ્વભાવયુક્ત (अमीवचा तनम् अग्निदेवम्) માનવરોગ વિનાશક પરમાત્મા દેવની (उपस्तुहि) ઉપાસના કર. (૧૨)
भावार्थ -
ભાવાર્થ : પરમાત્માનું કર્તાપણું, નિયંતાપણું અને કર્મફળદાતાપણું વગેરેના નિયમો અટલ છે, તે નિત્ય શુદ્ધ બુદ્ધ મુક્ત-સ્વભાવ તથા અનંત પ્રકાશજ્ઞાન આનંદસ્વરૂપ છે, તેની ઉપાસના કરવી, તેને અધ્યાત્મયજ્ઞનો દેવ બનાવવો, તે ઉપાસકના સમસ્ત આન્તરિક રોગોના વિનાશનું કારણ છે-અર્થાત્ તેનો વિનાશ કરનાર છે. (૧૨)
इस भाष्य को एडिट करें