Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 341
ऋषिः - गोतमो राहूगणः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - ऐन्द्रं काण्डम्
4
को꣢ अ꣣द्य꣡ यु꣢ङ्क्ते धु꣣रि꣢꣫ गा ऋ꣣त꣢स्य꣣ शि꣡मी꣢वतो भा꣣मि꣡नो꣢ दुर्हृणा꣣यू꣢न् । आ꣣स꣡न्ने꣢षामप्सु꣣वा꣡हो꣢ मयो꣣भू꣡न्य ए꣢꣯षां भृ꣣त्या꣢मृ꣣ण꣢ध꣣त्स꣡ जी꣢वात् ॥३४१॥
स्वर सहित पद पाठकः꣢ । अ꣣द्य꣢ । अ꣣ । द्य꣢ । यु꣣ङ्क्ते । धुरि꣢ । गाः । ऋ꣣त꣡स्य꣢ । शि꣡मी꣢꣯वतः । भा꣣मि꣡नः꣢ । दु꣣र्हृणायू꣢न् । दुः꣣ । हृणायू꣢न् । आ꣣स꣢न् । ए꣣षाम् । अप्सुवा꣡हः꣢ । अ꣣प्सु । वा꣡हः꣢꣯ । म꣣योभू꣢न् । म꣣यः । भू꣢न् । यः । ए꣣षाम् । भृत्या꣢म् । ऋ꣣ण꣡ध꣢त् । सः । जी꣣वात् ॥३४१॥
स्वर रहित मन्त्र
को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । आसन्नेषामप्सुवाहो मयोभून्य एषां भृत्यामृणधत्स जीवात् ॥३४१॥
स्वर रहित पद पाठ
कः । अद्य । अ । द्य । युङ्क्ते । धुरि । गाः । ऋतस्य । शिमीवतः । भामिनः । दुर्हृणायून् । दुः । हृणायून् । आसन् । एषाम् । अप्सुवाहः । अप्सु । वाहः । मयोभून् । मयः । भून् । यः । एषाम् । भृत्याम् । ऋणधत् । सः । जीवात् ॥३४१॥
सामवेद - मन्त्र संख्या : 341
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment
पदार्थ -
પદાર્થ : (अद्य) આ વર્તમાન સમયમાં (ऋतस्य) શરીર રથની (धुरि) અગ્રભાગમાં (शिमीवतः) કર્મ પ્રવૃત્તિવાળા (भामिनः) સ્વવિષય ગ્રહણમાં દિપ્તીવાળા (दुर्हृणायून्) દુર્ધર્ષણીય-સ્વ-વેગવાળા (अप्सुवाहः) રૂપાદિ પ્રાપ્તવ્ય વિષયને પ્રાપ્ત કરનાર (मयोभून्) કલ્યાણની ભાવના કરનાર (गाः) ઇન્દ્રિય વૃષભો બળદોને (कः युङ्क्ते) પ્રજાપતિ પરમાત્મા યુક્ત કરે છે-જોડે છે (यः) જે ઉપાસક (एषाम् आसन्) એના મુખમાં (एषाम्) એની (भृत्याम्) ભરણ ક્રિયાને-યથાવત્ ધારણ ક્રિયાને-શુભ પ્રવૃત્તિને (ऋणधत्) પરિચરિત કરે છે-જીવનમાં લાભ લે છે, (सः जीवात्) તે સંસારમાં વાસ્તવિક જીવન ધારણ કરે છે-જીવે છે. (૧૦)
भावार्थ -
ભાવાર્થ : શરીરની ધુરામાં-અગ્રભાગમાં કર્મશીલ વિષય દીપ્તિવાળા દુર્ધર્ષણીય-કઠિનતાથી વશમાં રહેનાર રૂપાદિ વિષય પ્રાપ્ત કરાવનાર, સુખ પ્રદાન કરનાર, ઇન્દ્રય રૂપ બળદોને પરમાત્મા યુક્ત કરે છે-જોડે છે, પરન્તુ જે ઉપાસક એના મુખમાં ઉચિત શુભ ભરણ-પોષણ આપે છે, તે સંસારમાં ખરેખર જીવે છે. (૧૦)
इस भाष्य को एडिट करें