Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 37
ऋषिः - शंयुर्बार्हस्पत्यः
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - आग्नेयं काण्डम्
6
बृ꣣ह꣡द्भि꣢रग्ने अ꣣र्चि꣡भिः꣢ शु꣣क्रे꣡ण꣢ देव शो꣣चि꣡षा꣢ । भ꣣र꣡द्वा꣢जे समिधा꣣नो꣡ य꣢विष्ठ्य रे꣣व꣡त्पा꣢वक दीदिहि ॥३७॥
स्वर सहित पद पाठबृ꣣ह꣡द्भिः꣢ । अ꣣ग्ने । अ꣣र्चिभिः꣢ । शु꣣क्रे꣡ण꣢ । दे꣣व । शोचि꣡षा꣢ । भ꣣र꣡द्वा꣢जे । भ꣣र꣢त् । वा꣣जे । समिधानः꣢ । सम्꣣ । इधानः꣢ । य꣣विष्ठ्य । रेव꣢त् । पा꣣वक । दीदिहि ॥३७॥
स्वर रहित मन्त्र
बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा । भरद्वाजे समिधानो यविष्ठ्य रेवत्पावक दीदिहि ॥३७॥
स्वर रहित पद पाठ
बृहद्भिः । अग्ने । अर्चिभिः । शुक्रेण । देव । शोचिषा । भरद्वाजे । भरत् । वाजे । समिधानः । सम् । इधानः । यविष्ठ्य । रेवत् । पावक । दीदिहि ॥३७॥
सामवेद - मन्त्र संख्या : 37
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment
पदार्थ -
પદાર્થ : : (पावक अग्ने देव) પવિત્ર કરનારા પરમાત્મ દેવ ! (बृहद्भिः अर्चिभिः) અમારા દ્વારા કરેલી મહાન અર્ચનાઓ, હૃદયભાવથી ભરી સ્તુતિઓથી ફરી પ્રસન્ન થઈને (शुक्रेण शोचिषा) પોતાના સત્ય જ્ઞાન-પ્રકાશથી (समिधानः) દીપ્યમાન-પ્રકાશમાન બનીને (यविष्ठ्य) નિત્ય યુવાન-ઘડપણ રહિત પરમાત્મન્ ! (भरद्वाजे रेवत् दीदिहि) તારા અર્ચન જ્ઞાન-પ્રકાશબળ ધારણ કરનાર મને-ઉપાસકને માટે ઐશ્વર્યયુક્ત પ્રકાશિત થા. (૩)
भावार्थ -
ભાવાર્થ : હે પવિત્રકારક, નિત્ય, અજર પરમાત્મન્ ! તું પોતાના ઉપાસકની મહત્ત્વપૂર્ણ હાર્દિક અર્ચનાઓ-સ્તુતિઓથી પ્રસન્ન થઈને, તે સ્તુતિ કરનારને માટે તારા જ્ઞાન-પ્રકાશથી પ્રકાશમાન બનીને, અધ્યાત્મ ઐશ્વર્યને પ્રકાશિત. કર; જે અવિનાશી છે - અમર છે. (૩)
इस भाष्य को एडिट करें