Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 387
ऋषिः - विश्वमना वैयश्वः
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - ऐन्द्रं काण्डम्
4
ए꣢तो꣣ न्वि꣢न्द्र꣣ꣳ स्त꣡वा꣢म꣣ स꣡खा꣢यः꣣ स्तो꣢म्यं꣣ न꣡र꣢म् । कृ꣣ष्टी꣡र्यो विश्वा꣢꣯ अ꣣भ्य꣢꣫स्त्येक꣣ इ꣢त् ॥३८७॥
स्वर सहित पद पाठआ꣢ । इ꣣त । उ । नु꣢ । इ꣡न्द्र꣢꣯म् । स्त꣡वा꣢꣯म । स꣡खा꣢꣯यः । स । खा꣣यः । स्तो꣡म्य꣢꣯म् । न꣡र꣢꣯म् । कृ꣣ष्टीः꣢ । यः । वि꣡श्वाः꣢꣯ । अ꣣भ्य꣡स्ति꣢ । अ꣣भि । अ꣡स्ति꣢꣯ । ए꣡कः꣢꣯ । इत् ॥३८७॥
स्वर रहित मन्त्र
एतो न्विन्द्रꣳ स्तवाम सखायः स्तोम्यं नरम् । कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ॥३८७॥
स्वर रहित पद पाठ
आ । इत । उ । नु । इन्द्रम् । स्तवाम । सखायः । स । खायः । स्तोम्यम् । नरम् । कृष्टीः । यः । विश्वाः । अभ्यस्ति । अभि । अस्ति । एकः । इत् ॥३८७॥
सामवेद - मन्त्र संख्या : 387
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 4;
Acknowledgment
पदार्थ -
પદાર્થ : (सखायः) હે ઉપાસક મિત્રો ! (आ इत उ) આવો, અવશ્ય આવો ! (नु) શીઘ્ર (स्तोम्यं नरम् इन्द्रम्) સ્તુતિ કરવા યોગ્ય નેતા પરમાત્માને (स्तवाम) સ્તુતિ કરીએ (यः) જે પરમાત્મા (एकः इत्) એકલો જ (विश्वाः कृष्टीः) સર્વ કર્મ-કરનારી પ્રજાઓ-મનુષ્યોને (अभ्यस्ति) કર્મફળ પ્રદાન કરવા માટે અભિભૂત કરે છે-સ્વાધીન કરે છે. (૭)
भावार्थ -
ભાવાર્થ : સ્તુતિ યોગ્ય આપણા નેતા પરમાત્માની અમે સ્તુતિ કર્યા કરીએ, તે કર્મ કરનાર કર્મયોનિ મનુષ્યોનો એકલો જ સ્વામી કર્મફળ દાતા છે, તેનાથી ભિન્નની સ્તુતિ ન કરીએ, સ્તુતિ કરવી એ પણ શુભકર્મ છે અને તેનું શુભ ફળ પણ આપશે જ. (૭)
इस भाष्य को एडिट करें