Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 399
ऋषिः - सौभरि: काण्व:
देवता - इन्द्रः
छन्दः - ककुप्
स्वरः - ऋषभः
काण्ड नाम - ऐन्द्रं काण्डम्
5
अ꣣भ्रातृव्यो꣢ अ꣣ना꣡ त्वमना꣢꣯पिरिन्द्र ज꣣नु꣡षा꣢ स꣣ना꣡द꣢सि । यु꣣धे꣡दा꣢पि꣣त्व꣡मि꣢च्छसे ॥३९९॥
स्वर सहित पद पाठअ꣣भ्रातृव्यः꣢ । अ꣣ । भ्रातृव्यः꣢ । अ꣣ना꣢ । त्वम् । अ꣡ना꣢꣯पिः । अन् । आ꣣पिः । इन्द्र । जनु꣡षा꣢ । स꣣ना꣡त् । अ꣣सि । युधा꣢ । इत् । आ꣣पित्व꣢म् । इ꣣च्छसे ॥३९९॥
स्वर रहित मन्त्र
अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि । युधेदापित्वमिच्छसे ॥३९९॥
स्वर रहित पद पाठ
अभ्रातृव्यः । अ । भ्रातृव्यः । अना । त्वम् । अनापिः । अन् । आपिः । इन्द्र । जनुषा । सनात् । असि । युधा । इत् । आपित्वम् । इच्छसे ॥३९९॥
सामवेद - मन्त्र संख्या : 399
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment
पदार्थ -
પદાર્થ : (इन्द्र) હે ઐશ્વર્યવાન પરમાત્મન્ ! (त्वम्) તું (अभ्रातृव्यः) શત્રુરહિત (अना) નેતાથી રહિત (अनाषिः) માતા-પિતા આદિ સંબંધીથી રહિત (जनुषा सनात् असि) જન્મથી-જન્મદ્રષ્ટિથી તું નિત્ય છે અર્થાત્ જન્મધારણથી પણ રહિત-નિત્ય છે (युधा इत् आपत्वम् इच्छसे) પોતાની તરફ ગતિ કરનારની સાથે જ ઉપાસકની સાથે જ બંધુત્વને ચાહે છે. (૧)
भावार्थ -
ભાવાર્થ : પરમાત્માનો કોઈ શત્રુ નથી, તે કોઈથી પણ શત્રુતા રાખતો નથી, તેનો કોઈ નેતા નથી કારણ કે તે સ્વયં વિધાતા છે, જન્મથી-જન્મનો સાથી તેમ કહેવામાં આવે તો તે નિત્ય છે, શાશ્વત છે, જન્મ લેતો નથી, પરન્તુ હાં, તેની તરફ ગતિ કરનાર ઉપાસકની સાથે સંબંધ ઇચ્છે છે-ચાહે છે, તેને અપનાવે છે. (૧)
इस भाष्य को एडिट करें