Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 690
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

र꣣क्षोहा꣢ वि꣣श्व꣡च꣢र्षणिर꣣भि꣢꣫ योनि꣣म꣡यो꣢हते । द्रो꣡णे꣢ स꣣ध꣢स्थ꣣मा꣡स꣢दत् ॥६९०॥

स्वर सहित पद पाठ

र꣣क्षोहा꣢ । र꣣क्षः । हा꣢ । वि꣣श्व꣡च꣢र्षणिः । वि꣣श्व꣢ । च꣣र्षणिः । अ꣣भि꣢ । यो꣡नि꣢꣯म् । अ꣡यो꣢꣯हते । अ꣡यः꣢꣯ । ह꣣ते । द्रो꣡णे꣢꣯ । स꣣ध꣡स्थ꣢म् । स꣣ध꣢ । स्थ꣣म् । आ꣢ । अ꣣सदत् ॥६९०॥


स्वर रहित मन्त्र

रक्षोहा विश्वचर्षणिरभि योनिमयोहते । द्रोणे सधस्थमासदत् ॥६९०॥


स्वर रहित पद पाठ

रक्षोहा । रक्षः । हा । विश्वचर्षणिः । विश्व । चर्षणिः । अभि । योनिम् । अयोहते । अयः । हते । द्रोणे । सधस्थम् । सध । स्थम् । आ । असदत् ॥६९०॥

सामवेद - मन्त्र संख्या : 690
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (रक्षोहा) પાપ વાસનાના નાશક (विश्वचर्षणिः) સર્વદ્રષ્ટા પરમાત્મા (अयोहते) હિરણ્ય જ્યોતિથી સંહત આત્મજ્યોતિ સંપ્રેરિત (द्रोणे) હૃદય કોષ્ઠમાં (सधस्थं योनिम् अभि आसदत्) જે આત્મજ્યોતિ અને સર્વદ્રષ્ટા પરમાત્માનું સમાન સ્થાન ગૃહ છે ત્યાં સારી રીતે પ્રાપ્ત થાય છે. (૨)
 

भावार्थ -

ભાવાર્થ : સર્વ દ્રષ્ટા, પાપનાશક પરમાત્મા ઉપાસના દ્વારા આત્મા અને પરમાત્માનું સમાન સ્થાન, આત્માથી સારી રીતે પ્રેરિત હૃદયકોષ્ઠમાં સમ્યક્ પ્રાપ્ત થાય છે. (૨)
 

इस भाष्य को एडिट करें
Top