Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 738
ऋषिः - विश्वामित्रो गाथिनः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
य꣢स्ते꣣ अ꣡नु꣢ स्व꣣धा꣡मस꣢꣯त्सु꣣ते꣡ नि य꣢꣯च्छ त꣣꣬न्व꣢꣯म् । स꣡ त्वा꣢ ममत्तु सोम्य ॥७३८॥
स्वर सहित पद पाठयः꣢ । ते꣣ । अ꣡नु꣢꣯ । स्व꣣धा꣢म् । स्व꣡ । धा꣢म् । अ꣡स꣢꣯त् । सु꣣ते꣢ । नि । य꣣च्छ । त꣢꣯न्व꣢म् । सः । त्वा꣣ । ममत्तु । सोम्य ॥७३८॥
स्वर रहित मन्त्र
यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वम् । स त्वा ममत्तु सोम्य ॥७३८॥
स्वर रहित पद पाठ
यः । ते । अनु । स्वधाम् । स्व । धाम् । असत् । सुते । नि । यच्छ । तन्वम् । सः । त्वा । ममत्तु । सोम्य ॥७३८॥
सामवेद - मन्त्र संख्या : 738
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (ते) હે ઇન્દ્ર પરમાત્મન્ ! તારા (यः) જે ઉપાસક (सुते) ઉપાસનારસ નિષ્પન્ન થતાં (स्वधाम् अनु असत्) પોતાની આત્મ સમર્પણ ક્રિયાને અનુસરણ થઈ રહેલ છે. (तन्वं नियच्छ) સ્વકીય આત્માસ્વરૂપને તેને માટે પ્રદાન કર-પ્રદાન કરે છે (सोम्य सः त्वा ममत्तु) હે ઉપાસનારસને યોગ્ય પરમાત્મન્ ! તે ઉપાસક તને ઉપાસનારસથી નિરંતર આનંદિત કરતો રહે. (૨)
भावार्थ -
ભાવાર્થ : પરમાત્મન્ ! ઉપાસક ઉપાસના સમયે પોતાના આત્માને તારા પ્રત્યે સમર્પણ કરે છે, તું પણ તારા સ્વરૂપ દર્શનનો પ્રસાદ તેને પ્રદાન કરે છે, પુનઃ તે ઉપાસક ઉપાસનારસ દ્વારા તને તૃપ્ત અને આનંદિત કરતો રહે છે. (૨)
इस भाष्य को एडिट करें