Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 817
ऋषिः - अहमीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
2
स꣡म्मि꣢श्लो अरु꣣षो꣡ भु꣢वः सूप꣣स्था꣡भि꣣र्न꣢ धे꣣नु꣡भिः꣢ । सी꣡द꣢ञ्छ्ये꣣नो꣢꣫ न यो꣣निमा꣢ ॥८१७॥
स्वर सहित पद पाठसं꣡मि꣢꣯श्लः । सम् । मि꣣श्लः । अरुषः꣢ । भु꣣वः । सूपस्था꣡भिः꣢ । सु꣣ । उपस्था꣡भिः꣢ । न । धे꣣नु꣡भिः꣢ । सी꣡द꣢꣯न् । श्ये꣣नः꣢ । न । यो꣡नि꣢꣯म् । आ ॥८१७॥
स्वर रहित मन्त्र
सम्मिश्लो अरुषो भुवः सूपस्थाभिर्न धेनुभिः । सीदञ्छ्येनो न योनिमा ॥८१७॥
स्वर रहित पद पाठ
संमिश्लः । सम् । मिश्लः । अरुषः । भुवः । सूपस्थाभिः । सु । उपस्थाभिः । न । धेनुभिः । सीदन् । श्येनः । न । योनिम् । आ ॥८१७॥
सामवेद - मन्त्र संख्या : 817
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 5; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 5; सूक्त » 1; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (सूपस्थाभिः धेनुभिः न) હે શાન્ત સ્વરૂપ પરમાત્મન્ ! તું સુવ્યવસ્થિત સ્તુતિ વાણીઓથી સંપ્રતિ (सम्मिश्लः अरुषः भुवः) સંયુક્ત સમભાવને પ્રાપ્ત થઈને પ્રકાશમાન હૃદયમાં સાક્ષાત્ થઈ જાય છે (श्येनः न योनिम् आसीदन्) બાજ પક્ષીની સમાન પ્રશંસનીય ગતિમાન બનીને પોતાનાઘરમાં વિરાજમાન થઈ જાય છે.
भावार्थ -
ભાવાર્થ : પરમાત્મા ઉત્તમ સ્તુતિઓથી સ્તુત થઈને હૃદયમાં સાક્ષાત્ પ્રકાશમાન થાય છે, જેમ પ્રશંસનીય ગતિમાન બાજ પક્ષી પોતાના ઘરમાં આવીને બિરાજે છે. (૩)