Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 897
ऋषिः - मेध्यातिथिः काण्वः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

प꣡रि꣢ णः शर्म꣣य꣢न्त्या꣣ धा꣡र꣢या सोम वि꣣श्व꣡तः꣢ । स꣡रा꣢ र꣣से꣡व꣢ वि꣣ष्ट꣡प꣢म् ॥८९७॥

स्वर सहित पद पाठ

प꣡रि꣢꣯ । नः꣣ । शर्मय꣡न्त्या꣢ । धा꣡र꣢꣯या । सो꣣म । विश्व꣡तः꣢ । स꣡र꣢꣯ । र꣣सा꣢ । इ꣣व । विष्ट꣡प꣢म् ॥८९७॥


स्वर रहित मन्त्र

परि णः शर्मयन्त्या धारया सोम विश्वतः । सरा रसेव विष्टपम् ॥८९७॥


स्वर रहित पद पाठ

परि । नः । शर्मयन्त्या । धारया । सोम । विश्वतः । सर । रसा । इव । विष्टपम् ॥८९७॥

सामवेद - मन्त्र संख्या : 897
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 1; सूक्त » 3; मन्त्र » 6
Acknowledgment

पदार्थ -

પદાર્થ : (सोम) હે શાન્ત સ્વરૂપ પરમાત્મન્ ! તું (नः) અમારી તરફ (शर्मयन्त्या धारया) સુખકારી ધારાઓ દ્વારા (विश्वतः) સર્વ રીતે (परि सर) પરિ પ્રાપ્ત થા-વહેણ રૂપમાં પ્રાપ્ત થા (रसा इव विष्टपम्) જેમ નદી નીચાણવાળી જમીન પરથી વહેતી પોતાના પ્રવેશ સ્થાન સમુદ્રની તરફ ચાલી જાય છે, તેમ. (૬)
 

इस भाष्य को एडिट करें
Top