Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 896
ऋषिः - मेध्यातिथिः काण्वः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
2

प꣡व꣢स्व विश्वचर्षण꣣ आ꣢ म꣣ही꣡ रोद꣢꣯सी पृण । उ꣣षाः꣢꣫ सूर्यो꣣ न꣢ र꣣श्मि꣡भिः꣢ ॥८९६॥

स्वर सहित पद पाठ

प꣡व꣢꣯स्व । वि꣣श्चर्षणे । विश्व । चर्षणे । आ꣢ । म꣣ही꣡इति꣢ । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । पृ꣣ण । उषाः꣢ । सू꣡र्यः꣢꣯ । न । र꣣श्मि꣡भिः꣢ ॥८९६॥


स्वर रहित मन्त्र

पवस्व विश्वचर्षण आ मही रोदसी पृण । उषाः सूर्यो न रश्मिभिः ॥८९६॥


स्वर रहित पद पाठ

पवस्व । विश्चर्षणे । विश्व । चर्षणे । आ । महीइति । रोदसीइति । पृण । उषाः । सूर्यः । न । रश्मिभिः ॥८९६॥

सामवेद - मन्त्र संख्या : 896
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 1; सूक्त » 3; मन्त्र » 5
Acknowledgment

पदार्थ -

પદાર્થ : (विश्वचर्षणे) વિશ્વદ્રષ્ટા પરમાત્મન્ ! તું (पवस्व) મારામાં-ઉપાસકમાં આવ-પ્રાપ્ત થા. (मही रोदसी आपृण) મારા મહત્ત્વપૂર્ણ બન્ને કિનારાઓ-આલોક જીવન અને પરલોક જીવન અર્થાત્ ભોગ પાર્થ અને અપવર્ગ પાર્શ્વ અને તારી આનંદરસ ધારાઓથી આપૃણ-ભરપૂર કરી દે-ભરી દે. (उषाः सूर्यः न रश्मिभिः) જેમ સૂર્ય પ્રકાશધારાઓથી ઉષાવેળાઓને ભરી દે છે, તેમ. (૫)
 

इस भाष्य को एडिट करें
Top