Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1410
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
4
उ꣣रु꣡ग꣢व्यूति꣣र꣡भ꣢यानि कृ꣣ण्व꣡न्त्स꣢मीची꣣ने꣡ आ प꣢꣯वस्वा꣣ पु꣡र꣢न्धी । अ꣣पः꣡ सिषा꣢꣯सन्नु꣣ष꣢सः꣣ स्व꣢ऽ३र्गाः꣡ सं चि꣢꣯क्रदो म꣣हो꣢ अ꣣स्म꣢भ्यं꣣ वा꣡जा꣢न् ॥१४१०॥
स्वर सहित पद पाठउ꣣रु꣡ग꣢व्यूतिः । उ꣣रु꣢ । ग꣣व्यूतिः । अ꣡भ꣢꣯यानि । अ । भ꣣यानि । कृ꣣ण्व꣢न् । स꣣मीचीने꣢ । स꣣म् । ईचीने꣡इति꣢ । आ । प꣢वस्व । पु꣡र꣢꣯न्धी । पु꣡र꣢꣯म् । धी꣣इ꣡ति꣢ । अ꣣पः꣢ । सि꣡षा꣢꣯सन् । उ꣣ष꣡सः꣢ । स्वः꣢ । गाः । सम् । चि꣣क्रदः । महः꣢ । अ꣣स्म꣡भ्य꣢म् । वा꣡जा꣢꣯न् ॥१४१०॥
स्वर रहित मन्त्र
उरुगव्यूतिरभयानि कृण्वन्त्समीचीने आ पवस्वा पुरन्धी । अपः सिषासन्नुषसः स्वऽ३र्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥१४१०॥
स्वर रहित पद पाठ
उरुगव्यूतिः । उरु । गव्यूतिः । अभयानि । अ । भयानि । कृण्वन् । समीचीने । सम् । ईचीनेइति । आ । पवस्व । पुरन्धी । पुरम् । धीइति । अपः । सिषासन् । उषसः । स्वः । गाः । सम् । चिक्रदः । महः । अस्मभ्यम् । वाजान् ॥१४१०॥
सामवेद - मन्त्र संख्या : 1410
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषय - कैसा जीवन ?
पदार्थ -
१. (उरुगव्यूतिः) = विशाल ज्ञान के क्षेत्रवाला [गव्यूति=Pasturage] ज्ञानेन्द्रियों के विचरण के विशाल क्षेत्रवाला । सचमुच ब्रह्म-ज्ञान का निरन्तर चरण-भक्षण करनेवाला ।
२. (अभयानि कृण्वन्) = ज्ञान का पहला परिणाम ‘अभय' ही तो है, अतः न डरता हुआ और न डराता हुआ, न खुशामद करनी – न करवानी ।
३. (पुरन्धी) = [द्यावापृथिव्यौ - नि० ३.३०] द्युलोक व पृथिवीलोक को, अर्थात् मस्तिष्क व शरीर को (समीचीने) = उत्तम गतिवाला और सुन्दर बनाते हुए आपवस्व -सर्वथा पवित्र कर ले । शरीर रोग शून्य हो, मस्तिष्क अज्ञानान्धकार से मलिन न हो ।
४. (अपः) = कर्मों को (उषसः) = प्रातः काल से ही (सिषासन्) = सेवन करने की इच्छावाला हो । प्रात:काल से ही तेरा जीवन कर्ममय हो ।
५. (उषस:) = प्रात:काल से ही (स्वः) = देदीप्यमान (गाः) = वेदवाणियों को (अस्मभ्यम्) = हमारे लिए (संचिक्रदः) = उच्चारण कर । प्रातः वेदवाणियों द्वारा प्रभु-स्तवन करनेवाला ही हमें बनना चाहिए ।
६. (महः) = महान् व महनीय - आदरणीय (वाजन्) = वाजों को (आपवस्व) = प्राप्त कर । वाज शब्द ‘शक्ति, धन व ज्ञान' तीनों का प्रतिपादन करता है।
भावार्थ -
सुन्दर जीवन वह है जिसमें व्यापक ज्ञान, अभय, सुन्दर, नीरोग शरीर व सुन्दर, दीप्त मस्तिष्क, कर्म, देदीप्यमान वाणियों से प्रभु-स्तवन तथा महनीय वाज [शक्ति, धन, व ज्ञान] हैं।
इस भाष्य को एडिट करें