Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1579
ऋषिः - भर्गः प्रागाथः
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
5
श꣣ग्ध्यू꣢३꣱षु꣡ श꣢चीपत꣣ इ꣢न्द्र꣣ वि꣡श्वा꣢भिरू꣣ति꣡भिः꣢ । भ꣢गं꣣ न꣡ हि त्वा꣢꣯ य꣣श꣡सं꣢ वसु꣣वि꣢द꣣म꣡नु꣢ शूर꣣ च꣡रा꣢मसि ॥१५७९॥
स्वर सहित पद पाठश꣣ग्धि꣢ । उ꣣ । सु꣢ । श꣣चीपते । शची । पते । इ꣡न्द्र꣢꣯ । वि꣡श्वा꣢꣯भिः । ऊ꣣ति꣡भिः꣢ । भ꣡ग꣢꣯म् । न । हि । त्वा꣣ । यश꣡स꣢म् । व꣣सुवि꣡द꣢म् । व꣣सु । वि꣡द꣢꣯म् । अ꣡नु꣢꣯ । शू꣣र । च꣡रा꣢꣯मसि ॥१५७९॥
स्वर रहित मन्त्र
शग्ध्यू३षु शचीपत इन्द्र विश्वाभिरूतिभिः । भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥१५७९॥
स्वर रहित पद पाठ
शग्धि । उ । सु । शचीपते । शची । पते । इन्द्र । विश्वाभिः । ऊतिभिः । भगम् । न । हि । त्वा । यशसम् । वसुविदम् । वसु । विदम् । अनु । शूर । चरामसि ॥१५७९॥
सामवेद - मन्त्र संख्या : 1579
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment
पदार्थ -
हे प्रभो ! (शग्धि) = आप शक्तिशाली हैं। (सु शचीपते) = उत्तम शक्तियों के स्वामिन् ! (इन्द्र) = परमैश्वर्यशाली प्रभो ! आप (विश्वाभिः ऊतिभिः) = सब रक्षणों से युक्त हो । हम (न हि भगम्) = धन के पीछे नहीं, अपितु (शूर) = हे सब शत्रुओं के शीर्ण करनेवाले प्रभो ! (यशसम्) = सब यशों से युक्त (वसुविदम्) = निवास के लिए आवश्यक धनों को प्राप्त करानेवाले (त्वा) = आपका (अनुचरामसि) = अनुगमन करते हैं।
भावार्थ -
हम प्रभु के अनुयायी बनें ।
इस भाष्य को एडिट करें