Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1623
ऋषिः - शंयुर्बार्हस्पत्यः देवता - अग्निः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
2

त्वं꣡ न꣢श्चि꣣त्र꣢ ऊ꣣त्या꣢꣫ वसो꣣ रा꣡धा꣢ꣳसि चोदय । अ꣣स्य꣢ रा꣣य꣡स्त्वम꣢꣯ग्ने र꣣थी꣡र꣢सि वि꣣दा꣢ गा꣣धं꣢ तु꣣चे꣡ तु नः꣢꣯ ॥१६२३॥

स्वर सहित पद पाठ

त्व꣢म् । नः꣢ । चित्रः꣢ । ऊ꣣त्या꣢ । व꣡सो꣢꣯ । रा꣡धा꣢꣯ꣳसि । चो꣣दय । अस्य꣢ । रा꣣यः꣢ । त्वम् । अ꣣ग्ने । रथीः꣢ । अ꣣सि । विदाः꣢ । गा꣣ध꣢म् । तु꣣चे꣢ । तु । नः꣣ ॥१६२३॥


स्वर रहित मन्त्र

त्वं नश्चित्र ऊत्या वसो राधाꣳसि चोदय । अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ॥१६२३॥


स्वर रहित पद पाठ

त्वम् । नः । चित्रः । ऊत्या । वसो । राधाꣳसि । चोदय । अस्य । रायः । त्वम् । अग्ने । रथीः । असि । विदाः । गाधम् । तुचे । तु । नः ॥१६२३॥

सामवेद - मन्त्र संख्या : 1623
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थ -

मन्त्र संख्या ४१ पर मन्त्रार्थ इस रूप में हैं— हे (वसो) = सबके बसानेवाले प्रभो ! (त्वम्) = आप (नः) = हमें (ऊत्या) = रक्षा के हेतु से (चित्+र:) = ज्ञान देनेवाले हैं, अत: आप (राधांसि) = सर्वकार्यसाधक ज्ञानरूप धनों को (चोदय) = हमें प्राप्त कराइए । (अस्य रायः) = इस धन के तो (अग्ने) = हे उन्नत करनेवाले प्रभो ! (त्वम्) = आप ही (रथी:) = नियन्ता (असि) = हैं । आप (नः) = हमारे (तुचे) = नौजवान सन्तानों के लिए (तु) = भी (गाधम्) = गम्भीर ज्ञान को विदा प्राप्त कराइए ।

भावार्थ -

हे प्रभो! आप हमें और हमारे सन्तानों को गम्भीर ज्ञानरूप धन प्राप्त कराइए । इस धन के बिना हम कहीं 'तृण-पाणि' ही न रह जाएँ ।

इस भाष्य को एडिट करें
Top