Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 955
ऋषिः - त्रय ऋषयः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
4
गो꣣वि꣡त्प꣢वस्व वसु꣣वि꣡द्धि꣢रण्य꣣वि꣡द्रे꣢तो꣣धा꣡ इ꣢न्दो꣣ भु꣡व꣢ने꣣ष्व꣡र्पि꣢तः । त्व꣢ꣳ सु꣣वी꣡रो꣢ असि सोम विश्व꣣वि꣢꣫त्तं त्वा꣣ न꣢र꣣ उ꣡प꣢ गि꣣रे꣡म आ꣢꣯सते ॥९५५॥
स्वर सहित पद पाठगो꣣वि꣢त् । गो꣣ । वि꣢त् । प꣣वस्व । वसुवि꣡त् । व꣣सु । वि꣢त् । हि꣣रण्यवित् । हि꣣रण्य । वि꣢त् । रे꣣तो꣢धाः । रे꣣तः । धाः꣢ । इ꣣न्दो । भु꣡व꣢꣯नेषु । अ꣡र्पि꣢꣯तः । त्वम् । सु꣣वी꣡रः꣢ । सु꣣ । वी꣡रः꣢꣯ । अ꣣सि । सोम । विश्ववित्꣢ । वि꣣श्व । वि꣢त् । तम् । त्वा꣣ । न꣡रः꣢꣯ । उ꣡प꣢꣯ । गि꣣रा꣢ । इ꣣मे꣢ । आ꣣सते ॥९५५॥
स्वर रहित मन्त्र
गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः । त्वꣳ सुवीरो असि सोम विश्ववित्तं त्वा नर उप गिरेम आसते ॥९५५॥
स्वर रहित पद पाठ
गोवित् । गो । वित् । पवस्व । वसुवित् । वसु । वित् । हिरण्यवित् । हिरण्य । वित् । रेतोधाः । रेतः । धाः । इन्दो । भुवनेषु । अर्पितः । त्वम् । सुवीरः । सु । वीरः । असि । सोम । विश्ववित् । विश्व । वित् । तम् । त्वा । नरः । उप । गिरा । इमे । आसते ॥९५५॥
सामवेद - मन्त्र संख्या : 955
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषय - उपासना
पदार्थ -
हे (इन्दो) = परमैश्वर्यवन् ! (सोम) = सम्पूर्ण जगत् को जन्म देनेवाले प्रभो ! (त्वम्) = आप १. (गोवित्) = सब वेदवाणियों को देनेवाले हैं। सृष्टि के प्रारम्भ में जीवहित के लिए आप वेदज्ञान प्राप्त कराते हैं । २. (वसुवित्) = निवास के लिए आवश्यक धन देनेवाले हैं, ३. (हिरण्यवित्) = [हिरण्यं वै ज्योतिः] ज्योति प्राप्त करानेवाले हैं, ४. (रेतोधा:) = जीवन-तन्तु को अविच्छिन्न रखने के लिए रेतस् का आधान करते हैं [कोन्वस्मिन् रेतो न्यदधात् तन्तुरातायताम् इति], ५. (भुवनेषु अर्पितः) = आप सब लोक-लोकान्तरों में व्याप्त हैं। ६. (त्वम्) = आप (सुवीरः असि) = उत्तम वीर हैं, ७. (विश्ववित्) = आप सभी आवश्यक वस्तुओं के देनेवाले हैं । ८. (तं त्वा) = उस आपको (इमे नरः) = ये मनुष्य गिरा-वेदवाणी से (उपासते) = उपासित करते हैं। ९. वे आप पवस्व हमारे जीवनों को पवित्र कर दीजिए ।
भावार्थ -
हम प्रभु से याचना करें कि वे प्रभु हमें 'गौ, वसु, हिरण्य, रेतस्' व अन्य सब आवश्यक वस्तुएँ प्राप्त कराएँ । हम आपकी ही उपासना करते हैं । आप हमारे जीवनों को पवित्र कर दीजिए ।
इस भाष्य को एडिट करें