Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 984
ऋषिः - अरुणो वैतहव्यः देवता - अग्निः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
2

मे꣣धाकारं꣢ वि꣣द꣡थ꣢स्य प्र꣣सा꣡ध꣢नम꣣ग्नि꣡ꣳ होता꣢꣯रं परि꣣भू꣡त꣢रं म꣣ति꣢म् । त्वा꣡मर्भ꣢꣯स्य ह꣣वि꣡षः꣢ समा꣣न꣢꣫मित् त्वां म꣣हो꣡ वृ꣢णते꣣ ना꣢न्यं त्वत् ॥९८४॥

स्वर सहित पद पाठ

मे꣣धाकार꣢म् । मे꣣धा । कार꣢म् । वि꣣द꣡थ꣢स्य । प्र꣣सा꣡ध꣢नम् । प्र꣣ । सा꣡ध꣢꣯नम् । अ꣣ग्नि꣢म् । हो꣡ता꣢꣯रम् । प꣣रिभू꣡त꣢रम् । प꣣रि । भू꣡त꣢꣯रम् । म꣣ति꣢म् । त्वाम् । अ꣡र्भ꣢꣯स्य । ह꣣वि꣡षः꣢ । स꣣मान꣢म् । स꣣म । आन꣢म् । इत् । त्वाम् । म꣣हः꣢ । वृ꣣णते । न꣢ । अ꣣न्य꣢म् । अ꣣न् । य꣢म् । त्वत् ॥९८४॥


स्वर रहित मन्त्र

मेधाकारं विदथस्य प्रसाधनमग्निꣳ होतारं परिभूतरं मतिम् । त्वामर्भस्य हविषः समानमित् त्वां महो वृणते नान्यं त्वत् ॥९८४॥


स्वर रहित पद पाठ

मेधाकारम् । मेधा । कारम् । विदथस्य । प्रसाधनम् । प्र । साधनम् । अग्निम् । होतारम् । परिभूतरम् । परि । भूतरम् । मतिम् । त्वाम् । अर्भस्य । हविषः । समानम् । सम । आनम् । इत् । त्वाम् । महः । वृणते । न । अन्यम् । अन् । यम् । त्वत् ॥९८४॥

सामवेद - मन्त्र संख्या : 984
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -

१. (मेधाकारम्) = [मेधां करोति इति]=मेधा का सम्पादन करनेवाले, २. (विदथस्य प्रसाधनम्) = ज्ञान को सिद्ध करनेवाले, ३. (अग्निम्) = [अग्रेणी:] सबको आगे ले-चलनेवाले, ५. (परिभूतरम्) = वासनाओं का परिभव करनेवाले, ६. (मतिम्) = मननशील, ७. (त्वाम्) = तुझे (त्वामित्) = और तुझे ही [तुझ 'वीतहव्य अरुण' को ही] (समानम्) = समानरूप से (अर्भस्य) = छोटी (हविष:) = हवि के कारण और (महो हविष:) = महान् हवि के कारण (वृणते) = वरते हैं। (त्वत्) = तुझसे (अन्यम्) = भिन्न को (न) = नहीं वरते । 'समानम्' का अर्थ इस रूप से भी कर सकते हैं कि छोटे-बड़े त्यागों को उत्साहित करनेवाले [समानयति] तुझे वरते हैं ।

प्रस्तुत मन्त्र वरणीय नेता के गुणों का प्रतिपादन है । नेता मेधावी, ज्ञान का साधक, आगे लेचलनेवाला, दाता, विजेता व मननशील तो होना ही चाहिए। समय पर वह स्वयं साधारण व असाधारण त्याग कर सकनेवाला हो तथा ओरों को भी त्याग के लिए प्रेरित कर सके । 

भावार्थ -

उत्तम नेताओं के नेतृत्व में हम त्यागमय जीवनवाले हों ।

इस भाष्य को एडिट करें
Top