अथर्ववेद - काण्ड 15/ सूक्त 11/ मन्त्र 2
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदा पूर्वात्रिष्टुप् अतिशक्वरी
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
स्व॒यमे॑नमभ्यु॒देत्य॑ ब्रूया॒द्व्रात्य॒ क्वावात्सी॒र्व्रात्यो॑द॒कं व्रात्य॑त॒र्पय॑न्तु॒ व्रात्य॒ यथा॑ ते प्रि॒यं तथा॑स्तु॒ व्रात्य॒ यथा॑ ते॒वश॒स्तथा॑स्तु॒ व्रात्य॒ यथा॑ ते निका॒मस्तथा॒स्त्विति॑ ॥
स्वर सहित पद पाठस्व॒यम् । ए॒न॒म् । अ॒भि॒ऽउ॒देत्य॑ । ब्रू॒या॒त् । व्रात्य॑ । क्व᳡ । अ॒वा॒त्सी॒: । व्रात्य॑ । उ॒द॒कम् । व्रात्य॑ । त॒र्पय॑न्तु । व्रात्य॑ । यथा॑ । ते॒ । प्रि॒यम् । तथा॑ । अ॒स्तु॒ । व्रात्य॑ । यथा॑ । ते॒ । वश॑: । तथा॑ । अ॒स्तु॒ । व्रात्य॑ । यथा॑ । ते॒ । नि॒ऽका॒म: । तथा॑ । अ॒स्तु॒ । इति॑ ॥११.२॥
स्वर रहित मन्त्र
स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्य क्वावात्सीर्व्रात्योदकं व्रात्यतर्पयन्तु व्रात्य यथा ते प्रियं तथास्तु व्रात्य यथा तेवशस्तथास्तु व्रात्य यथा ते निकामस्तथास्त्विति ॥
स्वर रहित पद पाठस्वयम् । एनम् । अभिऽउदेत्य । ब्रूयात् । व्रात्य । क्व । अवात्सी: । व्रात्य । उदकम् । व्रात्य । तर्पयन्तु । व्रात्य । यथा । ते । प्रियम् । तथा । अस्तु । व्रात्य । यथा । ते । वश: । तथा । अस्तु । व्रात्य । यथा । ते । निऽकाम: । तथा । अस्तु । इति ॥११.२॥
अथर्ववेद - काण्ड » 15; सूक्त » 11; मन्त्र » 2
विषय - आतिथ्य
पदार्थ -
१. (तत्) = इसलिए (यस्य गृहान्) = जिसके घरों को (एवम्) = [इण् गतौ]-गति के स्रोत अथवा (सर्वगत) = [सर्वव्यापक] परमात्मा को (विद्वान्) = जानता हुआ (व्रात्य:) = व्रतमय जीवनवाला (अतिथि:) = अतिथि (आगच्छेत्) = आये-प्राप्त हो तो (स्वयम्) = अपने-आप (एनम्-अभि उदेत्य) = इसकी ओर जाकर बूयात् कहे कि खात्य हे व्रतिन्! (क्व अवात्सी:) = आप कहाँ रहे, व्रात्य-हे तिन् ! (उदकम्) = आपके लिए यह जल है। वात्य-हे व्रतिन् ! मेरे गृह के ये भोजन (तर्पयन्तु) = आपको तृप्त व प्रीणित करनेवाले हों। हे (वात्य) = व्रतमय जीवनवाले विद्वन्! यथा (ते प्रियम्) = जैसे आपको प्रिय हो (तथास्त) = उसीप्रकार से व्यवस्था की जाए। यथा (ते वश:) = जैसे आपकी इच्छा [wish] हो, (तथास्तु) = वैसा ही हो। यथा (ते निकाम:) = जैसे आपकी अभिलाषा हो, (तथास्तु इति) = वैसा ही किया जाए।
भावार्थ -
घर पर आये हुए विद्वान् व्रात्य का सत्कारपूर्वक आतिथ्य करना आवश्यक है।
इस भाष्य को एडिट करें