अथर्ववेद - काण्ड 2/ सूक्त 25/ मन्त्र 4
सूक्त - चातनः
देवता - वनस्पतिः पृश्नपर्णी
छन्दः - भुरिगनुष्टुप्
सूक्तम् - पृश्नपर्णी सूक्त
गि॒रिमे॑नाँ॒ आ वे॑शय॒ कण्वा॑ञ्जीवित॒योप॑नान्। तांस्त्वं दे॑वि॒ पृश्नि॑पर्ण्य॒ग्निरि॑वानु॒दह॑न्निहि ॥
स्वर सहित पद पाठगि॒रिम् । ए॒ना॒न् । आ । वे॒श॒य॒ । कण्वा॑न् । जी॒वि॒त॒ऽयोप॑नान् । तान् । त्वम् । दे॒वि॒ । पृ॒श्नि॒ऽप॒र्णि॒ । अ॒ग्नि:ऽइ॑व । अ॒नु॒ऽदह॑न् । इ॒हि॒ ॥२५.४॥
स्वर रहित मन्त्र
गिरिमेनाँ आ वेशय कण्वाञ्जीवितयोपनान्। तांस्त्वं देवि पृश्निपर्ण्यग्निरिवानुदहन्निहि ॥
स्वर रहित पद पाठगिरिम् । एनान् । आ । वेशय । कण्वान् । जीवितऽयोपनान् । तान् । त्वम् । देवि । पृश्निऽपर्णि । अग्नि:ऽइव । अनुऽदहन् । इहि ॥२५.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 25; मन्त्र » 4
विषय - अव्याकुल जीवन
पदार्थ -
१. (एनान्) = इन (जीवितयोपनान्) = [युप विमोहने] जीवन के (विमोहक) = व्याकुल करनेवाले (कण्वान्) = रोगबीजों को (गिरिम्) = पर्वतों में (आवेशय) = गाड़ दो। हे पृश्निपणे! तू इन रोगों को इसप्रकार दूर कर दे कि ये लौटकर फिर हमारे पास न आ सकें। तू इन्हें पर्वतशिलाओं के नीचे गाड़ दे। २. हे (देवि पृश्निपर्णि) = रोगों को जीतनेवाली पृश्निपणे ! (त्वम्) = तू (तान्) = उन कण्वों को (अनि: इव) = अग्नि की भाँति (अनुदहन्) = क्रमश: जलाती हुई (इहि) = हमें प्राप्त हो।
भावार्थ -
पृश्निपर्णी का सेवन रोगबीजों को भस्म करके हमारे जीवनों को व्याकुलता-रहित कर दे।
इस भाष्य को एडिट करें