Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 42/ मन्त्र 2
अनु॑ त्वा॒ रोद॑सी उ॒भे क्रक्ष॑माणमकृपेताम्। इन्द्र॒ यद्द॑स्यु॒हाभ॑वः ॥
स्वर सहित पद पाठअनु॑ । त्वा॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । क्रक्ष॑माणम् । अ॒कृ॒पे॒ता॒म् ॥ इन्द्र॑ । इन्द्र॑ । यत् । द॒स्यु॒ऽहा । अभ॑व: ॥४२.२॥
स्वर रहित मन्त्र
अनु त्वा रोदसी उभे क्रक्षमाणमकृपेताम्। इन्द्र यद्दस्युहाभवः ॥
स्वर रहित पद पाठअनु । त्वा । रोदसी इति । उभे इति । क्रक्षमाणम् । अकृपेताम् ॥ इन्द्र । इन्द्र । यत् । दस्युऽहा । अभव: ॥४२.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 42; मन्त्र » 2
विषय - क्रक्षमाण
पदार्थ -
१. हे (इन्द्र) = जितेन्द्रिय पुरुष! (यत्) = जब तू (दस्युहा अभव:) = वासनारूप दास्यत्र वृत्तियों को नष्ट करनेवाला होता है तब (क्रक्षमाणम्) = शत्रुओं को कुचलनेवाले (त्वा अनु) = तेरे अनुसार (उभे रोदसी) = दोनों द्यावापृथिवी-मस्तिष्क व शरीर (अकृपेताम्) = सामर्थ्य-सम्पन्न बनते हैं।
भावार्थ - जितना-जितना हम काम-क्रोध आदि का विनाश कर पाएँगे, उतना-उतना ही शरीर व मस्तिष्क को शक्तिशाली बना पाएँगे।
इस भाष्य को एडिट करें